SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ सभाष्य- चूर्णिके निशीथसूत्रे [ सूत्र १०६-११० सागारियसंरक्खणट्टा उडुमहोतिरियं च दिसावलोगो कायव्वो, ग्रह ण करेति तो दवअप्पकलुसादिएहि उड्डाहो भवति, पढमं पदं । जत्य बोसिरिउकामो तट्टाणस्स पासे संडासगं पादे य पमज्जति, श्रहण पमजति तो रयादिविणासणा भवति श्रसमायारी य च सद्दातो थंडिलं च, बितियपदं । " कायदुवे भयण" त्ति भयणासद्दो उभयदीपकः, इह कायदुवे भंगभयणा कजति जति पडिलेहेति ण पमज्जति । एत्थ थावरे रक्खति, ण तसे । अध ण पडिलेहेति, पमज्जति । एत्थ ण थावरे, तसे रक्खति । ३०० पडिले हेति, मजति । एत्थ दो वि काये रक्खति । ण पडिलेहेति ण पमज्जति । एत्थ दो वि न रक्खति । अधवा इमा चउव्विह भयणा - थंडिलं तसपाण सहितं |१| थंडिलं तसपाण - विरहितं । २। श्रथंडिलं तसपाण- - विरहितं ॥३॥ अथंडिलं तसपाण सहितं |४| - एवं ततियपयं भयणा ॥। १८७० ।। - दिसि पवण गाम सूरिय, छायाए पमज्जितूण तिक्खुत्तो । जस्सुग्गहो ति कुज्जा, डगलादि पमज्जणा जतणा ॥ १८७१ ॥ "छाय" त्ति प्रसंसतगहणी उन्हे वोसिरति, संसत्तगहणी छायाए वोसिरति, ग्रह उन्हे वोसिरति तो चहुं । एयं च उत्थ पदं । दिसाभिग्गहो- दिवा उत्तराहुतो, राम्रो दक्षिणाहुत्तो । ग्रह प्रणतो मुहो बस तो मासलहुं, दिसिपवण गाम सूरियादि य सव्वं श्रविवरीयं कायव्वं विवरीए मासलहुं ॥ १८७१ ॥ संका सागार, गरहमसंसत्त सति दोसे य । पंचसु विपदेसेते, वरपदा होंति जातव्वा ।। १८७२ ॥ बितियपदं दिसालोअं ण करेज, तत्थ गामे तेणभयं दिसालोयं करेंतो संकिजति । एस तेणो चारियो वा । पादे वि ण पमज्जेज्जा, सागारियत्ति काउं । श्रद्दमिति प्राद्र' थंडिलं ण पमजति । अधवा - तं थंडिलं गरिहणिज्जं तेण ण पमज्जति । श्रसंसत्तग्रहणी तेण ण छायाए वोसिरति । प्रसति दोसाणं दिसाभिग्गहणं ण करेज । वट्टियसण्णो डगलगं पि ण गेण्हेजा । गाम-सूरियादोण व पिट्ठ देजा, जत्थ लोगो दोसं ण गेहेति । पंचसु वि पदेसु एते प्रवरपता भणिता ।। १८७२ ॥ जे भिक्खू उच्चार पासवणं परिठवेत्ता न पुंछइ, न पुंछतं वा सातिज्जति ॥ ० ॥ १०६ ॥ | Jain Education International ण पुंछति ण जिड्डुगलेति । जे भिक्खू उच्चार- पासवणं परिद्ववेत्ता कट्टेण वा किलिंचेण वा अंगुलियाए वा सलागाए वा पुंछति, पुंछतं वा सातिज्जति ॥ सू०|| १०७ || किलि वो वंस कप्परी, अण्णतरकट्टघडिया सलागा, तस्स मसलहुँ । For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy