________________
२६८
सभाष्य-चूणिके निशीथसूत्रे
[ सूत्र १०३-१०५
भवे कारणं ण पडिलेहेज्जा वि -
गेलण्ण रायदुद्वे, अद्धाणे संभमे भएगतरे ।
गामाणुगामवियले, अणुप्पत्ते वा ण पडिलेहे ॥१८५६।। गिलाणो ण पडिलेहेइ, प्रगिलाणो वि गिलाणकज्जे पाउलो ण पडिलेहेति, रायदुद्वेण वा ण णिग्गच्छति, प्रद्धाणट्ठो वा सत्थद्वाणं वियाले पत्तो, अगणिमाति-संभमे ण वा पडिलेहेति,मासकप्पविहारगामाओं गच्छतो अण्णो अणुकूलो गामो तं वियाले पत्तो । एतेहि कारणेहिं अपडिलेहेंतो सुद्धो ।।१८५६।। जे भिक्ख तो उच्चार-पासवण-भूमीणो ण पडिलेहेइ,
ण पडिलेहेंतं वा सातिज्जति ॥सू०॥१०३॥ ततो-त्रयं सूचनात् सूत्रमिति द्वादशविकल्पप्रदर्शनार्थं त्रयो ग्रहणं अपडिलेहंतस्स मासलहु , प्राणातिया य दोसा।
पासवणुच्चारादीण भूमीअो जो तो (उ) पडिलेहे ।
अंतो वा बाहिं वा, अहियासि वा अणहियासिं ॥१८६०॥ अंतो णिवेसणस्स काइभूमीमो अणहियासियानो तिन्नि - प्रासन्न मज्झ दूरे। अहियासियानो वि तिन्नि-पासन्न मज्झ दुरे । एया काइयभूमीप्रो। बहिं णिवेसणस्स एवं चेव छ काइभूमीग्रो एवं पासवणे बारस, सण्णाभूमीप्रो वि बारस, एवं च तापो सव्वाप्रो वउव्वीसं ।
कि णिमित्तं तिष्णि तिणि पडिले हिज्जति ? कयाति एक्कस्म बाघातो भवति तो बितियादिसु परिदृविज्जति । पासवणे तयो अपेहणे चेल्लगउट्टदिद्रुतो भाणियन्वो। अणधियासियकारणं कोवि अतीव उवाहितो जाव दूरं वच्वति ताव प्रायविराहणा भवे तेग प्रासणे पेहा ॥१८६०॥
जो एया ण पडिलेहेति तस्स प्राणादिया दोसा। .. सो आणा अणवत्थं, मिच्छत्त-विराधणं तहा दुविहं ।
पावति जम्हा तेणं, चउवीसं भूमि-पडिलेहे ॥१८६१॥ बितिय पदगाहा -
छक्कायाण विराहण, अहि विच्छुग सण्ण-मुत्तमादीसु । वोसिरण निरोहेसु दोसा खलु संजमाताए ।।१८६२।। गेलण्ण रायदुडे, अद्धाणे संभमे भएगतरे ।
गामाणुगामवियले, अणुप्पते वा ण पडिलेहे ॥१८६३॥ जे भिक्ख खुड्डागंसि थंडिलंसि उच्चार-पासवणं परिट्ठवेइ,
परिवेंतं वा सातिज्जति ॥०॥१०४॥ रयणिपमाणातो जं पारतो तं खुड्डु, तत्थ जो वोसिरति तस्स मासलहु प्राणादिया य दोसा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org