SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ पापा १८५४-१८५८] चतुर्थ उद्देशकः २९७ जे मिक्ख अण्णमण्णस्स कायाओ सेयं वा जन्लं वा पंकं वा मलं वा नीहरेज्ज वा विसोहेज्ज वा, नीहरतं वा विसोहेंतं वा सातिज्जति ॥२०॥१०॥ जे भिक्ख गामाणुगामियं दूइज्जमाणे अण्णमण्णस्स सीसदुवारियं करेइ करतं वा सातिज्जति ॥२०॥१०॥ इत्यादि 'एक्कतालीस सुत्ता उच्चारेयव्वा जाव अण्णमण्णस्स सीसवारियं करेति इत्यादि प्रर्थः पूर्ववत् । पादादी तु पमज्जण, सीसदुवारादि जो गमो ततिए । अण्णोऽण्णस्स तु करणे, सो चेव गमो चउत्थम्मि ॥१८५॥ तृतीयोद्देशकगमेन नेयं ॥१८५५॥ जे भिक्खू साणुप्पए उच्चारपासवणभूमि ण पडिलेहेति, ण पडिलेहेंतं वा सातिज्जति ॥सू०॥१०२॥ साणुप्पो पाम चउभागावसेसचरिमाए उच्चारपासवणभूमीग्रो पडिलेहियव्वानो ति, ततो कालस्स पडिक्कमति, ततो पडिलेहेति, एस साणुप्पो जति ण पडिलेहेति तो मासलहुं, प्राणादिया दोसा । पासवणुच्चाराणं, जो भूमी अणुपदे ण पडिलेहे। सो आणा अणवत्थं, मिच्छत्त-विराधणं पावे ॥१८५६।। अपडिलेहिते इमे दोसा - छक्कायाण विराधण, अहि विच्छुअ सण्ण-मुत्तमादीसु। वोसिरण-णिरोधेसू , दोसा खलु संजमायाए ॥१८५७।। प्रपडिलेहिते जति वोसिरति ततो दलमो छक्कायविराहणा संभवति । भावतो पुण विराषिता एस संजमविराधणा । बिलाति संभवे अपडिले हिते पहिविच्छंगादिणा खजति प्रायविराहणा । मुत्तेण वा पुरीसेण वा प्रादिसद्दातो वंतपित्तादिणा पायं लेवाडेज, ततो उपकरणविणासो वा, सेहविप्परिणामो वा । प्रपडिलेहियं वा थंडिलं ति णिरोहं करोति वोसिरति, एवं च "मुत्तणिरोहे चक्खु, वच्चणिरोहे जीवियं” एत्य वि प्रायविराहणा ॥१८५७॥ जम्हा एते दोसा तम्हा - चउभागसेसाए, चरिमाए पोरिसीए तम्हा तु । पयतो पडिलेहिज्जा, पासवणुच्चारमादीणं ॥१८५८|| चरिमा पच्छिमा, पयतो प्रयलवान् ॥१८५८।। १ किन्तु सूत्र - गणनया ५३ संख्याकानि सूत्राणि भवन्ति ? Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy