SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ सभाष्य- चूर्णिके निशीथसूत्रे [ सूत्र - १ गोफणा चम्मदवरगमया पसिद्धा, ताए लेट्टुप्रो उवलनो वा घत्तिज्जति, सो प्रभिघातो भण्णति, गुण वा कंडं । श्रभिघाम्रो त्ति गयं ॥ ५०८ || हवा अभिवा इमो होइ - विधुवण णंत कुसादी, सिणेह उदगादि आवरिसणंतु । का उ विवसत्थे, खारो तु कलिंचमादीहिं ॥ ५०६ ।। विधुवणो "वीतणगो, "णंतं" वत्थं, तेहि वीयंतो मभिधातं करेति पाणिणं । कुसो दम्भो, तेश मज्जाति श्रभिघातं करेति । श्रभिघाउ त्ति गयं । "सिणेह त्ति" सिणेहद्दारं, उदगं पाणीयं, तेण श्रावरिसणं करेति । श्रादिसद्दाता घय-तेल्लेण वा । सिणेह त्ति गतं । "काउ" त्ति काम्रो सरीरं, "बिंबि" त्ति विवयं तेण पिल्लेवकादि कायं णिव्वतेति "सत्ये " त्ति-शस्त्रेण परंपरकरणभूतेण पत्रछेदादिषु कायं निवर्तयन्ति । काये त्ति गतं । अज्भुसिरे वा खारं छुभति तं पुण परंपराहिकारे श्रट्टमाणे "कलिचमादी हि" ति कलिचे - वंसकप्परी ताए छुभति । खारे त्ति गतं ॥ ५०६ ॥ एक्वेक्का उपदाओ, आणादीया य संजमे दोसा । एवं तु णट्टाए, कप्पति अट्टाए जतणाए || ५१० ॥ छेदादिपदाश्रो प्राणाभंगो प्रणवत्थकरणं मिच्छत्तजणयं प्रायविराहणा संजमवि राहणा करेंतस्स भवंति । मूलदारगाहाए "अवरे" त्ति प्रन्यान्यपि एतज्जातीयानि गृह्यन्तेत्यर्थः अहवा - उस्सग्गातो अवरो श्रववातो भण्णति, कप्पति जुज्जते कतु, श्रर्थः प्रयोजनं, कारणे प्राप्ते, नो प्रयन्ते सत्नेनेत्यर्थः ॥ ५१० ॥ एक्क्का य । एते दोसा प्रणट्ठा असती अधाकाणं, दमिगाधिकछेदणं व जतणाए । गुलमादि लाउणालो, कप्परभेदो वि एमेव ॥ ५११ ॥ अति प्रभावो अहाकडा अपरिकम्मा दसिया छिदियव्वा, पमाणाहिकस्स वा वत्थस्स छेदणं जयति, जहा - प्रायसंजमविराहणा ण भवति, भेदणद्दारे गुलग्गहणं पिडगस्स वा भेदो, "लाउनालो”air किरणभया भिजति, संजती वा हत्यकम्मं करिस्सति । "कप्परं" कवालं, तं वा अहिकरणभया भिजति, एमेव त्ति जयणाए ।५११|| सणाववाओ - अक्खाणं चंदणस्स वा, धंसणं पीसणं तु गतादि । ग्वादीणऽभिघातो, अगतादि य ताव सुणगादि ॥ ५१२ || "अवख।” पसिद्धा तेसिं विसमाण समीकरणं, चंदणस्स वा परिडाहे घंसणं, पीसणद्दारे पोसणं श्रगतस्स अण्णस्स वा कस्सति कारण, अभिघातो गोफण धगुण वा वग्धादीण ऽभिभवति श्रभिधाओ कायन्वो । अगतस्स वा पताविज्जंतस्स सुणगादि वा श्रभिपडता लेटठुणा धाडेयब्वा ।।५१२।। १ वीजनकम् । २ स्नानादि । ३ ' मणीए" इत्यपि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy