SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ ५ भाष्यगाथा ५.१-५०८ प्रथम उद्देशकः अज्झसिराणंतरे लहु, गुरुगो तु परंपरे अमुसिरम्मि । झुसिराणंतर लहुगा गुरुगा य परंपरे अहवा ।।५०५॥ एतीए गाहाए पिट्टतो अहवा सद्दो पउत्त; अहवा सद्दातो एतेसु चेव छेदणादिसु अझसिर-मुसिरअणंतर-परंपरेसु प्रकारवाचकत्वात् । अहवा - शब्दस्य इमं पच्छित्तं अज्झुसिरे अणंतरे मासलहु, परंपरे मासगुरु अझुसिरे चेव । झुसिरे प्रणंतरे चउलहु, परंपरे चउगुरु मुसिरे चेव ॥५०५॥ कहं पुण छेदणं, अणदरे परंपरे वा संभवति ? णह-दंतादि अणंतरं, पिप्पलगादि परंपरे आणा । छप्पड़गादि संजमे, छेदे परितावणा ताए ।।५०६।।दा०गा०॥ गहेहिं दंतेहिं वा जं छिदति तं अणंतरे छेयो भण्णति, प्रादिग्गहणातो पायेण, परंपरे छेदे पिप्पलगेण, प्रादिग्गणातो 'पाइल्लग छुरिय-कुहाडादीहिं च । “प्राण' त्ति अणंतरपरंपरेण छिदमाणस्त तित्थगर-गणहराण आणाभंगो कतो भवति, प्राणाभंगे य चउगुरुगं, अणवत्थपसंगेण तं दट ठूण अण्णे वि करेंति छेदादी, तेत्य वि चउलहुगा मिच्छत्तं च जण पति । एते अच्छता छेदमादि सिट्टरेहिं अच्छंति, ण सज्झाते, एत्थ वि चउलहुआ (अ "इत्यपि" ) वत्थे छिज्जते छप्प इगादि छिज्जति । एस से संजमविराहणा। आदिसद्दातो अणंतरपरंपरछेदणादिकिरियामु छज्जीवणिकाया विराहिज्जति । तत्थ से छककायपच्छित्तं । अह छेदणादिकिरियं करेंतस्स हत्यपादादि छेज्जेन, ततो प्रायविराहणा, तत्थ से चउगुरु । अहवा "परितावणाए'' ति परितावमहादुक्खेत्यादि गिलाणारोवणा। ५०६॥ "छेयणे” त्ति गयं । इदाणिं भेयणादि पदा भणंति - एमेव सेसएसु वि, कर-पातादी अणंतरे होति । जंतु परंपरकरणं, तस्स विहाणा इमे होति ||५०७॥ "एमेव" जहा छेयणपदे, “सेसएसु" ति भेषणादिपदेसु तेसु अणंतरं दरिसावयंति, 'करपाया" पसिद्धा, प्रादिसद्दातो जाणुकोप्परजंघोरु घेप्पति । एवं जहा संभवं भेदणादिपएसु अणंतरकरणं जोएयव्वं । "जं तु परंपर करणं" ति जं पुण भयणादिपदेसु परंपरकरणं तस्स विहाणा भेदा इसे भवन्तीत्यर्थः ।।५०७।. कोणयमादी भेदो, घसण मणिमादियाण कट्ठादि । ' पट्टे वरादिपीसण, गोफणधणुमादि अभिषाओ ॥५०८॥ कोगनो लगुडो भण्णति, अादिसद्दाप्रो उवललेढुगादि, तेहिं घडगादिभेदं करेति । भेदे ति गतं । पंसणमिति घंसणदारं गहियं - तत्थ परंपरे मणियारा साणीए घंसंति लगुडेण वेधं काउं। अादिसद्दातो मोतिया । कट्ठादि त्ति चंदणकट्ठामो घरिसादिसु धृष्यन्ति । घसणे त्ति गतं। पट्ट ति गंधपट्टातो तत्थ वरा प्रधाना गंधा पीसिज्जंति । पीसण त्ति गतं । १ ( प्रत्यं० "विरचिते इति" ) २ फावडा-मिट्टी खोदने का एक साधन । ३ चेष्टादिभिः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy