________________
सभाष्य- चूर्णिके निशीथसूत्रे
जं भावहत्येण कम्मं करेति तं भण्णति हत्यकम्मं । तण दुविहं हत्थकम्मं । जतो भणति -
तं दुविहं गातव्वं, असंकिलिङ्कं च संकिलिङ्कं च ।
जं तं असंकिलिङ्कं तस्स विहाणा इमे होंति ॥ ५०१ ॥
9
" तद्" इति हत्थकम्मं संबज्झति । "दुविह" मिति दुभेदं । "णायव्व" मिति बोधव्वं । के ते दो मैदा ? भण्णंति - संकिलिट्ठ असंकिलिट्ठ च । श्रदुष्टात्मचित्तस्य यत् कर्म तत् अकिलिट्ठ, तत्त्रति पक्षतो संकिलिट्टे । च शब्दी भेदप्रदर्शकौ । जं तं पुम्वाभिहियं असं किलिट्रं जगारुदिट्ठस्स तगारेण निद्देसो, विहाणाइति भेदा, "इमे" इति वक्ष्यमाणा भवन्ति ॥ ५० ॥
छेदणे भेदणे चेव, घणे पीसने तहा । श्रभिघाते सिणेहे य, काये खारो दियावरे || ५०२ ।।
वक्ष्यमाणस्वरूप एषा गाहा । छेदणं भुसिरे ग्रज्भुसिरे वा करेति एवं भेदा दिएस वि । एक्के क्कं पुणो प्रणंतरे परंपरे य ॥५०२ ॥
एवं भेदेषु विवरितेष्विदं प्रायश्चित्तम् -
सिर- भुसिंरे लहुओ, लहुया गुरुगो य हुंति गुरुगा य । संघट्टण परितावण, लहुगुरुगऽतिवातणे मूलं
॥५०३ ॥
सिरे प्रणंतरे लहुगो भुसिरे श्रणंतरे लहुगा, श्रज्भुसिरे य परंपरे गुरुगो, भुसिरे य परंपरे गुरुगा बहुतरदोषत्वात् गुरुतरं प्रायश्चित्तं परम्परे शस्त्रग्रहणाच्च संक्लिष्टतरं चित्तं श्रतो परंपरे गुरुतर प्रायश्चित्तं । एवं सुद्धपदे पच्छितं ।
श्रसुद्धपदे पुण इणमणं "संघट्टण" पच्छद्धं ।
बेदियाणं संघट्टे लहुगा, परितावेइ चउगुरु, ( ' उपद्रवयति षट्लघु । त्रीन्द्रीन् संघट्टयति चतुगुरु, परितापयति षट्लघु, प्रपद्रावयति षट्गुरु | चतुरिन्द्रियान् संघट्टयति षट्लघु, परितापयति षट्गुरु, श्रपद्रावयति छेदः ।
पंचेन्द्रियान संघट्टयति षट्गुरु, परितापयति छेदः) पंचेंद्रिय श्रइवाए इति मूलं, शेषं उपयुज्य वक्तव्यम् ||५०३।।
इदमेवार्थ सिद्धसेनाचार्यो वक्तुकाम इदमाह -
[ सूत्र- १
एक्क्क्कं तं दुविहं णंतर परंपरं च णात |
डाय पुणो, होति अणट्ठाय मासलहू || ५०४ ॥
"एक्क्कमिति छेदादिया पदा संबज्भंति "तद्" इति छेयादि एवं संबज्झति । "दुविहं" दुभेयं अनंतरं-परंपरं च सद्दो समुच्चए, पुणो एक्केक्कं दुविहं "अट्टागट्टा" य । श्रर्थः प्रयोजनं श्रणट्टो निःप्रयोजनं श्रट्टाए छेदणादि करेंतस्स श्रसमायारिणिफणणं मासलहुं ॥ ५०४ ॥
१ कोकान्तगंत पाठः पूनासत्कप्रतो न विद्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org