SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ भावगाथा १८००-१८०६ ] चतुर्य उद्देशक: २८३ जहासंखं उदाहरणाणि - पह-संख• सगड - यूगाए य उड्ड-तिरिच्छाति - करणं । अहवा - तिसु पाइल्लेसु णिव्वत्तणाधिकरणं । तत्व पोरालियं एगिदियादि पंचविषं, तं 'जोणिपाहुडातिणा' जहा सिद्धसेणायरिएण अस्साए कता। जहा वा एगेण आयरिएण सीसस्स उवदिट्ठो जोगो जहां महिसो भवति । तं च सुयं पायरियस्स भाइणितेण । सो य णिधम्मो उण्णिक्खंतो महिसं उप्पादेउ सोयरियाण हद्वे विकिणति । प्रायरिएण सुयं । तत्थ गतो भणाति - किं ते एएण ? अहं ते रयणजोगं पयच्छामि, दव्वे पाहाराहिते य ग्राहरिता, आयरिएण संजोतिता, एगते थले णिक्खित्ता, भणितो एत्तिएण कालेण ओक्खणेज्जाहि, अहं गच्छामि, तेण उक्खता दिट्टीविसो सप्पो जातो, सो तेण मारितो, अधिकरणच्छेग्रो, सो वि सप्पो अंतोमुत्तेण मनो। एवं जो णिवत्तेइ सरीरं मधिकरणं । कहं ? जतो सुते भणियं - "'जीवे णं भंते ! ओरालियसरीरं णिवत्ते माणे किं अधिकरणं अधिकरणी? जीवो अधिकरणी, सरीरं अधिकरणं' । णिवत्तणाधिकरणं गतं ॥१८०४॥ इदाणि णिक्खिवणाधिकरणं । तं दुविधं - लोइयं लोउत्तरियं च । तत्थ लोइयं अणेगविधं - गल-कूड-पासमादी, उ लोइया उत्तरा चउविकप्पा । पडिलेहणा पमञ्जण अधिकरणं अविधि-णिक्खिवणा ॥१८०॥ गलो दंडगस्स अंतो लोहकंटगो कजति, तत्थ मंसपेसी कीरति, सो दीहरज्जुणा बद्धो मच्छट्ठा जले खिणइ । कूडंमियादीणं अट्ठा णिक्खिप्पह। पासं ति राईणं अट्ठा निक्खिप्पइ । प्रातिसद्दावो वा २मोराण उलाणसिंगतससयाण जालच्छइयाए । एवमादि लोइयाणि । लोउत्तरियं तं चउन्विहं- पच्छद्धं । ण पडिलेहेति, न पमजत एगो विगप्पो' न पडिलेहेइ, पमजति बिइप्रो विगप्पो । पडिलेहेइ, न पमजइ ततिमो विगप्पो। जंतं पडिलेहे ति पमजति, तं दुप्पडिलेहियं दुप्पमजियं, दुपडिलेहियं सुपमजियं, सुपडिलेहियं दुप्पमत्रियं । एते तिण्णि वि भंगा चउत्थो विकप्पो । एसा प्रविधि - णिक्खिवणा अधिकरणं । सुप्पडिलेहियं सुप्पमजियं एस सुद्धो अधिकरणं न भवति ।।१८०५।। . इदाणिं संजोयणा, सा दुविहा - लोइया लोउत्तरिया य । लोइया अणेगविहा - विसगरमादी लोए, उत्तरसंयोग मत्तउवहिम्मि । अंतो बहि आहारे, विहि अविधि सिव्वणाउवधी ॥१८०६॥ जाणि दयाणि संजोइयाणि विसं भवति ताणि संजोएति, विसेण वा अण्णदव्वाणि संजोएति, जेण १ भगवत्यां पाठोऽयमेवंरूप: जीवे णं भंते ! पोरालियसरीरं निव्वत्तेमाणे किं अधिकरणी, अधिकरण ? गोयमा ! प्रधिकरणी वि अधिकरणं पि। से केणद्वेणं भंते ! एवं वुच - "मधिकरणी वि, अधिकरणं पि" गोयमा ! प्रविरतिं पडुच्च, से तेणतुणं जाव - अधिकरणं पि। मग० श० १६ उ० १ २ चारू । ३ बांजपक्षी । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy