SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ २८० समाज-णिके निशीथसूत्र [सूत्र-२५ ॥ संजोयणाधिकरणं दुविधं इमं - भत्तोवधिसंजोए, णिसिरण सहसा पमादऽणाभोगे । मूलादि जाव चरिमं, अहवा वी जे जधि कमति ॥१८००॥ भत्तसंजोयणा, उवधिसंजोषणा य, एते दो णिसिरणाधिकरणं । तिविधं इमं - सहसा णिसिरणं, पनातेण णिसिरणं, प्रणाभोगेग वा । एवं कमेण भेया भणिता ।।१८००॥ णिवत्तणाधिकरणसरूवं भण्णति - णिव्वत्तणा य दुविधा, मूलगुणे चेव उत्तरगुणे य । मूले पंचसरीरा, दोसु तु संघातणा णत्थि ॥१८०१॥ णिवत्तणाधिकरणं दुविधं - मूलगुण-णिवत्तणाधिकरणं, उत्तरगुण - णिव्वत्तणाधिकरणं च । मूले भोरालियादि पंच सरीरा दट्ठव्वा । दोसु य तेयकम्माएसु सव्वसंघातो णत्थि, अनाद्यत्वात् ॥१८०१।। संघातणा य पडिसाडणा य उभयं व जाव आहारं । उभयस्स अणियतठिती, आदि अंतेगसमओ तु ॥१८०२॥ त्रिकं त्रिष्वपि सम्भवति, उभयं संघातपरिसाडा, तस्स ठिती प्रणियता द्विकादिसमयसम्भवात् । संघातो प्रातीए समए, सर्वपरिसाडो अंते, एए दोणि एगसमतिता ।।१८०२।। सर्वसंघातप्रदर्शनार्थमाह - हविपूयो कम्मगरे, दिटुंता होंति तिसु सरीरेसु । कण्णे य खंधवण्णे, उत्तरकरणं व तीसु तु ॥१८०३॥ हवि घितं, तत्थ जो पूतो पच्चनि सो हविपूयो, सो य घयपुण्णो भण्णति संघायं घते पक्खित्ते, पढमसमए एगतेण घरगहणं करेति बिनियादिसमएसु गहणं मुचती य । कम्मकारो लोहकारो, तेण जहा . तवियमायसं जले पक्खित्तं पढमसमए एगतेण जलादाणं करेति, बितियादिसमएसु गहणं मुचती य । एवं तिसु मोरालियादिसरीरेसु पढमसमए गहणमेव करेति, बितियादिसमएसु संघातपरिसाडा, तेयगकम्माणं सव्वकालं संघाडपरिसाडो अनादित्वात् । पंचण्ह वि अंते सधसाडो। अहवा तिण्हं पोराल - विउवि - पाहारगाणं मूलंगकरणा अट्ठ - सिरो उरं उदरं पिट्ठी दो बाहामो दोणि य ऊरु, सेसं उत्तरकरणं । ___अहवा तिसु आइल्लेसु पोरालादिसु उत्तरकरणं कण्णेसु - वेहकरणं. रेज्जेण खंधकरणं, त्रिफलादि घृतादिना वनकरणं ॥१८० ३॥ अहवा इमं च उन्विहं दव्वकरणं - संघाडणा य परिसाडणा य भीसे तहेव पडिसेहो । पड संख सगड थूणा उडू-तिरिच्छातिकरणं तु ॥१८०४॥ संघायकरणं, पडिसाडणाकरणं, संघायपडिसाडणाकरणं, “पडिसेहो" ति - णो संघातो णो पडिसाडो। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy