SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ माध्यगाथा १७८६-१७६६ ] बितियपदमणा भोगे, पडिते पम्हुट्ठ संभमेगतरे । आसणे दूरे वा, णिवेद जतणाए पिणणं ॥। १७६५ ॥ पम्ह णाम विस्तरियं । एगतरसंभमो सावय - अगणि श्रउमाति, सो संजयाणं उवहि वसहीए आसणे वा पडितो दूरे वा, जति प्रासणे तो णिवेदेति, अह दूरे तो घेत्तुं जयणाए अप्पिणिति ।। १७६५।। आसणे साहंति, दूरे पडियं तु थेरिगा णेति । सणिक्खिवंति पुरतो, गुरूण भूमिं पमज्जित्ता ॥१७६६॥ वसहीए जइ आस पडियं, तो ण गेव्हंति । णियत्तिउं थेरिया गुरूण साहंति । श्रह दूरे पडियं तो थेरिया गिण्हंति, तरुणी वि घेत्तुं थेरियाण समप्पेंति, ता थेरिया संजयव सहिमागंतुं पमज्जित्त । भूमि गुरूण पुरतो णिक्खिवंति । एसा प्रविणणे जयणा भणिया ।। १७६६ ।। जे भिक्खु वा अणुपणाई अहिगरणाई उप्पाएति, उप्पातं वा सातिज्जति ||०||२५|| नवं यत् पुरातनं भवति, श्रणुष्णं संपयकाले प्रविज्ञमाणं, अधिकं करणं अधिकरणं, संयमयोगातिरिक्तमित्यर्थः, अघोकरणं श्रधिकरणं, श्रधोधः संयमकंडकेषु करोतीत्यर्थः । नरकतिर्यग्गतिषु वा श्रात्मानमघितिकरणं वा अधिकरणं अल्पसत्वमित्यर्थः । प्रधीकरणं वा न घी अधी, अधीकरणं श्रबुद्धिकरणमित्यर्थः । "उप्पाए" त्ति उत्पादनमुत्पत्ती, जो उपाएति तस्स मासलहं पच्छितं । इत्तफासि णिज्जुत्ती - णामं ठवणा दविए, भावम्मि चतुव्विधं तु अहिगरणं । एतेसिं णाणत्तं वोच्छामि महागुपुत्री ||१७६७ ॥ २७६ णाम-ठवणाम्रो गया । दव्वप्रो आगमग्री य नो आगमत्रो य, श्रागमतो जाणम्रो अणुवउत्तो, ण श्रागमप्रो जाणगसरीर भवियसरीरवइरितं दमं चउव्विहं - णिव्वत्तण णिक्खिवणे, संजोगण णिसिरणे य बोधव्वे । चतुविधं दुविधं, तिविधं च कमेण गातव्वं ॥ १८६८ ॥ वित्ताधिकरणं अविधं णिक्खिवणं चतुव्विधं संजोयणाधिकरणं दुविधं णिसिरणं तिविहं । एवं पच्छद्धं कमेण पुब्वद्धे जोएयव्वं ॥। १७६८ व्वित्तणाधिकरणं दुविधं मूलकरणं उत्तरकरणं च तत्थ मूलं णिव्वत्तणाधिकरणं ग्रहविहं भणति - पढमे पंच सरीरा, संघाडण साडणे य उभए वा । पडिलेहणा पमञ्जण, अकरण विधीए णिक्खिदणा || १७६६ || पढमेति णिव्वत्तणाधिकरणे पंचसरीरा ओरालियादि, संघातकरणं, साडकरणं, उभयकरणं च, एतं प्रविहं मूलकरणं । निक्खिवणाधिकरणं चन्विहं इमं पडिलेहणाए पमजगाए य प्रकरणे दो, एतेसिं चैत्र प्रविधिकरणे, एते चउरो ॥१७६६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy