SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ २७८ समाध्य-चूणिके निशीपसूत्र [ सूत्र २४-२५ सा भणाति - किं च मए अट्ठो मे ? आमं गणु दाणि हं तुह सहीणा । संपत्ती होतु कता, चउत्थ पच्छा तु एक्कतरो ॥१७८६।। साहू भणाति - "भामं" अनुमताथे, इदाणिं तुह सहीणा प्रायत्तेत्यर्थः । ततियपुच्छा गता । संपत्ती सागारिय सेवणा । चउत्थं पुच्छं। संजतो करेति संजती वा ॥१७८६॥ “पडिपुच्छ" त्ति गयं । इदाणि "'दान-गहणे" ति - भणितो य हंद गेण्हह, हत्थं दातूण साहरति भुज्जो । तुह चेव होतु घेत्तुं, व मुंचते जा पुणो देति ॥१७६०। हदेत्यामंत्रणे । संजतो हत्थं पसारेऊण भुजो पडिसाहरति, भणति य तुझेव भवतु । अहवा - सो संजतो तीए हत्थाम्रो घेत्तूण पुणो मुंचति । कस्माद्धतो: ? “जा पुणो देति" - जेण द्वितीयवारं मम देति, देंतीए य पुणो हत्यफासो भविस्सति तस्माद्धेतोः ।।१७६०।। इदाणि "संलावो" साह भणाति - धारेतव्वं जातं, जं ते पउमदल-कोमलतलेहिं । - हत्थेहिं परिगहितं, इति हासऽणुराग-संबंधो ॥१७६१॥ इति हासमेतत्, इति हासातो अणुरागो भवति । ततो य परोपरं भावसंबंधो ॥१७६१॥ इदाणि "अणुरागो" ति - संवालादणुरागो, अणुरत्ता बेति भे मए दिण्णं । इतरो चिय पडिभणती ( तुज्झ ) व जीतेण जीवामो ॥१७६२॥ अणुरागो भवति । इदाणिं "हास-खेड्ड" य त्ति - संजती प्रणरत्ता बेड - "भे भए दिwj" भे इति भवतः । इतरो - साहू भणति-जं पि मम जीवितं तं पि तुझायत्तं, तुज्झच्चएण जीकिरण जीवामो ॥१७६२।। एवं परोप्परस्सा, भावणुबंधेण होंति मे दोसा । पडिसेवण-गमणादी, गेण्हदिद्रुसु संकादी ॥१७६३।। पडिसेवणा च उत्थस्स, एगतरस्स दोण्ह वा गमणं उण्णिक्खमणं, प्रादिसद्दातो सलिंगट्ठितो वा प्रणायारं सेवति । संजतो वा वतिणि वतिणी वा संजतं उदिणमोहा बला वा गेण्हेज्जा । ग्रहवा – खरकम्मिएहि गेण्हणं, हासं, खेडु वा करेंनाणि सागारिएण दिट्ठाणि । संकिते चउगुरु, णिस्मंकिते मूलं । ___ अहवा - दिदै घोडिय - भोतिकादि-पसंगो ॥१७६३।। बंभवए विराधण, पुच्छादीएहि होति जम्हा उ । णिग्गंथी-गमण-पहे, तम्हा उ न निक्खिवे उवधिं ॥१७६४॥ कंठा १ गा० १७८७ । २ ग.० १७८७ । ३ गा० १७८७ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy