SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ २७७ माध्यमाचा १७७६-१७८८ ] चतुर्य उद्देशकः वितियपदमणप्पज्झ, पक्सेि अविकोविते व अप्पज्झे । तेणगणि-भाउ-संभम, बोहिगमादीसु जाणमवि ॥१७८४॥ प्रपझो, भकोविमो सेहो, तेणातिसंभमेसु जाणतो वि सहसा पविते ॥१०८४॥ जे मिक्खू णिग्गंथीणं आगमण-पहंसि डंडगं वा लहितं वा रयहरणं वा मुहपोत्तियं वा अण्णयरं वा उवगरणजायं ठवेति: ठवेतं वा सातिज्जति ॥२०॥२४॥ वेण पहेण पक्सियादिसुमागच्छति तम्मि पहे, दंडो बाहुप्पमाणो, लट्ठी पायप्पमाणा, अण्णतरग्गहणा मोहियं उवमहिमं वा णिक्सिवति, तम्मि पहे मुंचति, तस्स मासलहुं प्राणादिया य दोसा। कहं उवकरणस्स णिक्खेवसंभवो? उच्यते - णिसिदंतो व ठवेज्जा, पडिलेहंतो व भत्तपाणं तु । संथार-लोय-कितिकम्म कतितवा वा अणाभोगा ॥१७८५॥ णिसियंतो रयहरणं मुंचति, भत्तपाणाति वा पडिलेहंतो, संथारगं बद्धतो मुयंतो वा, लोयं वा करतो, कितिकम्मं विस्सामणं तं वा करतो, माताए वा कतितवेण मुंचति, प्रणाभोगेण वा । एतेहि कारणेहि रयोहरणादि मुंचेज ॥१७८५॥ निग्गंथी-गमण-पहे, जे भिक्खू निक्खवे कइतवेणं । अनतरं उवकरणं, गुरुगा लहुगो इतरि आणा ।।१७८६।। कइतवेण मेहुणटुस्स चउगुरुगं, इतरं प्रकेतवं प्रणाभोगो, प्रणाभोगेण मुंचति मासलहुं, प्राणादिया य दोसा भवंति ॥१७८६॥ इमा चरित्तविराहणा - पडिपुच्छ-दाण-गहणे, संलावऽणुराग-हास-खेडे य । मिनकधादि-विराधण, दठ्ठण व भाव-संबंधो ॥१७८७॥ पढमा पुच्छा, बितिया "'पडिवुच्छा", तस्सिमं वक्खाणं - कस्सेयंति य पुच्छा, ममं ति कातूण किं चुतं ? बितिया । चित्तं ण मे सधीणं, पक्खित्ते द? एज्जति ॥१७८८॥ रयोहरणादि काति संजती घेत्तणं पुच्छति - कस्सेयं ति रयोहरणं ? । साहू भणाति - "ममेयं त्ति काऊणं" ममीकृते साधुना इत्यर्थः । अहवा - साहूणं ति पढमपुन्छा, किं चुयं ? बितियपुच्छा, एम पडिपुच्छा टुब्वा । ततो साहू भणाति - "चित्तं ण मे सहीणं" ति ण मे वसं वट्टति चित्तं । करमादेतो? परखीए तुमं भागच्छमाणी दिट्टा ॥१७८८।। १गा. १७८७ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy