SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ २७६ समाष्य-चूणिके निशीयसूत्र [सूत्र २३-२४ उवचियमंसा बलिया, सत्थिंदिया सुही नियुता भण्णति - संजममरोवकताण तप्परिचाए जहामुहं विहारो वीसमणं ॥१७७८॥ किं चान्यत् - दिटुं च परामटुं च, रहस्सं गुज्झमेक्कमेक्कस्स । तं विस्समामो अम्हे, पच्छा वि तवं करिस्सामो ॥१७७६॥ मुच्छियपडियाए प्रपाउयसुत्ताए वा वेयणट्टवेलाए उड्ढणिवेसणातिसु वा किरियासु दिटुं, 'च" सद्दामो प्रणेकसो, परिवत्तणादिकिरियासु परामटुं, चसद्दामो प्रणेगसो रहस्संगा ऊरुगाती, सति रहस्से वि गुज्झंगं मृगीपदमित्यर्थः। अहवा - रहस्सं अरुहं जं गुज्झं तं रहस्सगुझं एक्कमेक्कस्स मया तुम मम पि तुमे । पच्छिमे. काले, "प्रवि" पदत्थसंभावणे "२पच्छावि ते पयाया" कारगगाहा ॥१७७६॥ इय विभणियो उ भयवं, पियधम्मोऽवज्जभीरु संविग्गो । अपरिमितसत्तजुत्तो, णिक्कंपो मंदरो चेव ॥१७८०॥ "इय" त्ति एवं। जहा मंदरोवायुना न कंपते एवं परिभोग-णिमंतण-वायुणा ण कंपिज्जत।।१७८०॥ "उपच्छावि तवं करिस्सामो" ति भणंति तेण साधुणा - उद्धंसित्ता य तेणं, सुठ्ठ वि जाणाविया य अप्पाणं । चरसु तवं णिस्संका, तु आसिधे सो तु चेतेति ॥१७८१।। एवं भातीए तीए जो उज्जोता सिता उद्धंसिता, तेण साहुणा। अहवा - "उद्धंसिय" ति-खरंटिया णिधम्मे एरिसं दुक्खं अणुभवियं, वेरग्गं जायं, मया वि साधम्मिणि त्ति जीवाविया, इहरा मता होतं । सुठु ति पसंसा | चसद्दो प्रतिमयवयणपदरिसणे । पम्हे जाणाविया, चसद्दो ति निहेसे, त्वया अप्पा उपदेसो “चरसु" पच्छद्धं । "प्रासिग्रं" ति णिग्गच्छति, तस्मानिर्गमनं करोतीत्यर्थः ।।१७८१॥ एसेव.गमो नियमा, पण्णवण-परूवणासु अज्जाणं । पडिजग्गंति गिलाणं, साधु अज्जा उ जयणाए ॥१७८२॥ चउभंगेण पण्णवणा, एककभंगस्वरूपेण अक्खाणं परूवणा, “जयणाए" ति ॥१५६२।। इमा जयणा संजतीए वि साधुपडियरणे - सा मग्गति साधम्मी, सण्णि-अहाभद्द-संचरादि वा । . देति य से वेयणयं, भत्तं पाणं च पाउग्गं ॥१७८३॥ संचरो हाणिया सोघनो। शेषं पूर्ववत् ॥१७८३॥ कारणा अविधिते वि संजति-वसहिं पविसेज्ज१ स्वस्थेन्द्रिया । २ दशवकालिकचतुर्थाध्ययने । ३ गा० १७७६ । - - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy