SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ भाष्यमापा १७६८-१७७८ ] चतुर्थ उद्देशक: २७५ सो मग्गति साधम्मि, सण्णि अहामदियं च सूतिं च । देति य से वेतणयं, भत्तं पाणं व पायोग्गं ॥१७७४॥ सो असहू सोहू तत्य वा अण्णत्थ वा गामे संभोतियमसंभोतियं वा संजति मग्गति । तासिं असति सणिं सावियं, असति महाभद्दियं चेव सूई, जा अगारीमो वियावेति सा सूती। प्रणिच्छंती वेयणएण विणा यणगं पि देति । “च" सहातो भत्तपाणं पि देति, गिलाणीए य भत्तपाणं पाउग्गं उप्पादेति,' पाउग्गगहणातो एसणिज्ज पत्थं च, च सद्दातो प्रणेसणिज्ज पि ॥१७७४॥ एतासिं असतीए, ण कधेति जधा अहं खु मी असहू । सद्दाती-जतणं पुण, करेमि एसा खलु जिणाणा ॥१७७॥ महं खु मी प्रात्मावधारणे, महमेव असहू । "पुण" सद्दो अनृतवाक्यप्रतिपादने, "खलु" सहोमाज्ञावधारणे ॥१७॥ सद्दादी इमा जयणा - सद्दम्मि हत्थवत्थादिएहि दिट्टीए चिलिमिलंतरितो। संलावम्मि परम्मुहो, गोवालग-कंचुओ फासे ॥१७७६।। मद्देण जो असहू सो तं गिलाणि भणाति - मा ममं वायाए किंचि माणवेज्जासि, हत्थेण वा वत्येण वा अंगुलीयाए वा दाएजसि। दिट्ठि- कीवो - सव्वं चिलिमिलियंतरितो करेति । संलाव-कीवो - अवस- संलवियन्वे परम्मुहो संलवति ।। फास - कीवो - तं पाउणिज्जतो अप्पणो गोवालकंचुयं काउं उब्वत्तणाति करेति । एस पुण कंचुगो प्राचार्येण दर्शितो ज्ञेयः ॥१७७६।। गतो बितियभंगो। इदाणि 'ततियो भंगो एसेव गमो णियमा, णिग्गंत्थीए वि होइ असहए । दोण्हं पि तु असहाणं, तिगिच्छ जतणाए कायव्वा ॥१७७७॥ पुन्वद्धं कंठं । गतो ततियभंगो। इदाणि चउत्थो - "दोहं पि" पच्छद्धं । दोण्हं पि साधुसाधुणीणं उवरिमेसु तिसु भगेसु जा जयणा सा जहासंभवं सव्वे चउत्थे कायव्वा । गतो चउत्थो भंगो ॥१७७७॥ ततिय - चउत्थेसु असहू संजती इमं भणाति ( भणेज्जा) आतंक-विप्पमुक्का, हट्ठा बलिया य णिव्वुया संती। अज्जा भणिज्ज कायी, जेट्टज्जा वीसमामो ता ॥१७७८॥ जहा घणेण विप्पमुक्को निद्धणो भवति एवं प्रायं कविप्पमुक्का हट्ठा भण्णति । 'ह?" त्ति निरोगा, १गा० १७४३ । २ गा० १७४३ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy