________________
२८२
सभाष्य-चूणिके निशीथसूत्र
[मूत्र-२५
गरितो अच्छति ण मरति सहसा सो गरो, सो वि दव्वसंजोगा भवति । प्रादिसद्दातो भणेगरोगउप्पायगा जोगा संखोएति ।
लोउत्तरिया संजोयणा दुविहा - भत्ते उवकरणे य । प्राहारे दुविहा - अंतो बाहिं च । अंतो त्ति वसहीए । सा तिविहा - भायणे हत्थे मुहे य । तत्थ भायणे खीरे खंडं, हत्ये गुलं मंडएण, मुहे मंडगं पक्खिविता पच्छा गुलाति पनिखवति । बाहिं भिक्खं चेव अडतो जं जेण सह संजुज्जति तं प्रोभासिउं संजोएति ।
___ उवधि णिक्कारणे अविधीते सिब्वति, णिक्कारणे विधीए, कारणे प्रविधीए, एते तो वि भंगा प्रधिकरणं, चउत्थो सुद्धो ॥१८०६।।
इदाणि णिसिरणा दुविधा - लोइया लोउत्तरिया य। लोइया अणेगविधा -
कंडादि लोअ णिसिरण, उत्तर सहसा पमायऽणाभोगे ।
मूलादी जा चरिमं, अधवा वी जं जहिं कमति ॥१८०७॥ कंडं णिसिरति, आदिसद्दातो गोप्फणपाहाणं कणयं सत्ति वा ।
लोउत्तरिया णिसिरणा तिविधा -- सहसा, पमाएण, प्रणाभोगेण य । पुवाइद्वेण जोगेण किं चि सहसा णिसिरति, पंचविधपमायऽण्णतरेण पमत्तो णिसिरति, एगंत 'विस्सती प्रणाभोगो तेण णिसिरति ।
इदाणि णिव्वत्तणातिसु पच्छित्तं -
तत्थ णिव्वत्तणा "मूलाति" पच्छद्धं । एगिदियादि - णिव्वत्तयंतस्स अभिक्खसेवं पडच्च पढमवाराए मूलं, बितियवाराए अणवटुं, ततियवाराए पारंचियं ।
अधवा - जे जहिं कमति त्ति संघट्टणादिकं प्रायविराहणादिणिप्फण्णं वा ॥१८०७॥
एगिदियमादीसु तु, मूलं अधवा वि होति सट्ठाणं ।
झुसिरेतरणिप्फण्णं, उत्तरकरणंमि पुव्वुत्तं ॥१८०८॥ एगिदियं जाव पंचिदिय णिवेत्तेतस्स मूलं । अहवा - वि होति सट्टाणं ति 'छक्काय च उसु" गाहा ।
परित्तं णिव्वत्तेति च उलहु । अणंते चउगुरु । बेइंदिए हिं छल्लहुँ । तेइंदिरहिं छग्गुरु । चउरिदिएहि छेदो । पंचिदिएहिं मूलं । उत्तरकरणे झुसिराझुसिरणिप्फणं पुवुत्तं इहेव पढमुद्देसए पढमसुत्ते ॥१८०८|| णिक्खिव -संजोग - णिसिरणेसु इमं पच्छित्तं -
तिय मासिय तिग पणए, णिक्खिव संजोग गुरुग-लहुगा वा ।
झुसिरेतर-संतर-णिरंतरे य वुत्तं णिसिरणम्मि ॥१८०६॥ सत्तभंगीए पढम - बितिय - ततिएसु भंगेसु मासलहु, चउत्थ - पंचम-छ?सु पणयं. चरिमो सुद्धो, तवकाल -विसेसितो कायव्यो । प्राहारे उवकरणे वा रागे चउगुरुगं, दोसे चंउलहुगं ।
अहवा - सामणेण पाहारे चउगुरुगा, उवकरणे लहुगो। णिसिरणे झुसिरे प्रझुसिरे य संतरगिरं तरेसु वुत्तं पच्छित्तं पढमसुत्ते ॥१८०६॥ दव्वाहिकरणं गयं ।
१ विस्सर ई विस्मृतिः । २ गा० ११७ पृ० ४६ पीठिकायाम् । ३ गा० ५०३ पृ० ४।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org