SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा १७५७ - १७६७ ] चतुर्थ उद्देशकः पडजग्गिता य खिष्पं, दोण्ह सहू णं तिगिच्छ-जतणाए । तत्थेव गणधरो अहिं व जतणाए तो णेति ॥ १७६२|| भवति । एवं तेण साघुणा पयतेण पडिग्गिता सा लिप्यं शीघ्रं पष्णता, एवं दोन्हं सहूणं तिमिच्छाकरणं जयगाए युतं । जति तत्येव गणधरो तो वच्चेति, ग्रह प्रणहि गणधरो तो सत्थेण पटुवेति, सयं वा ति ।।१७६२।। ग्रह कारणिया तो सयं णेति, जाण व सा संयतो प्रायरियाण ताण प्रप्वाहेति संदिसइ । जयणाते तो णेति त्ति इमं वक्खाणं "गमणित्थिय" पच्छद्ध । णिक्कारणगिं चमढण, कारणगिं ति अहव अप्पाहे । गणित्थि मीस संबंधि वज्जिए असति एगागी ॥। १७६३ ॥ बा सा गिलाणा संगती सा जति णिक्कारणेण गणातो निग्गता तो चमढेति खरंटेति त्ति वुसं इत्थीहि णाल - बद्धाहि नेह उस्सग्गओ तयं सो उ । मास त्ति इत्थिपुरिसेहि नाल - बद्धेहि तदभावे || १७६४॥ तह इत्थि णाल - बद्धाहिं पुरिस अणालेहि नवए भद्देहिं । तह पुरिसा प्णालइत्थी, प्रणालं - बद्धाहि तदभावे || १७६५॥ संबंधवज्जिय ती, अणाल - बद्धमीसीहिं । तदभावे पुरिसेहि, भद्देहिं अणाल- बद्धेहिं ॥। १७६६।। तो पच्छा संधुए हिं, असइ एतेसिं तो सयं णेति । दुराहि पिट्ठो, जयणाए निज्जरट्ठियो || १७६७॥ जया प्रप्पणा णेति तथा इत्थिसत्येणं णालाति-बद्वेगं । तस्सासति मीसेणं इत्थिपुरिसेण णालाति-बद्धेश शेति । तस्सासति इत्यीहि संबद्धाहि पुरिसेहि असंबद्धेहि भद्दगेहि देति । तस्सासति इत्थीहि असंबद्धाहि भद्दाहि पुरिसेहि संबद्धेहि णेति । तस्सासति इत्यीहि पुरिसेहि य "वज्जिय" त्ति प्रसंबद्धेहि भद्देहिं गेति । तस्मासति पुरिस सत्येश संबद्वेण णेति । तस्सासति पुरिस- सत्येण प्रसंवर्द्धण भट्टगेण गेति । २७३ Jain Education International तस्सासति पच्छा एगागी णेति, अप्पा प्रगतो मंजती गामणे गातिदूरे पिट्ठम्रो । एवं जयगाए कारणिगि ऐति ।। १७६७ ।। पढमभंगो गतो । १ वक्खा गा० १७६३ । २ ग्रा० १८६ । For Private & Personal Use Only - ३५ www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy