SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ २७२ सभाष्य-चूणिके निशीथसूत्रे [गूग-२३ किरियाए कीरमाणीए वि जा ण पण्णप्पति सा किरियातीता, तमेरिसिं गाउं जं दव्वं इच्छति तं से एसगादिसुद्ध दिज्जति, प्रसती सुद्धस्स पणगपरिहाणीजयणाए दिज्जति । सा किरियातीया तहा सद्धाविति जहा अणसणं पडिच्छति, परिण्णा अणासंगं परिणिगं सम्बं पयत्तेण पडियरति, धम्म से कहेति, मरणवेलाए य णमोकारो दिज्जति ॥१७५६॥ "किरियस्स सज्झाए" इमा विधी - सयमेव दिदुपाही, करेंति पुच्छति अजाणतो विज्जं । दीवण-दव्बातिम्मि य, उवदेसे ठाति जा संभो ॥१७५७।। सो साधू जइ दिट्टपाढी, वेज्जगस्स दिट्ठी पाढो जेग सो दिट्ठपाढी, अधीतवेज्जा इति यावत् । दीवा त्ति अहं एगागी मा हुज्ज अवसउगं वेजस्स दब- खेत्त-काल - भावेसु उपदेसे दियो भणाइ जइ एयं ण लभामो तो किं देमो, पुणो पुच्छति, उवदेसे दिणे पुणो पुच्छेति ' जइ एवं पि ण लभामो” पुणो कहेति, एवं ताव पुच्छति जाव लाभो त्ति, ततो ठायति पुच्छाए ।।१७५७।। अब्भासे व वसेज्जा, संवद्ध उवस्सगस्स वा दारे । आगाहे गेलण्णे, उवस्सए चिलिमिलि-विभत्ते । रातो वसंतस्स इमा विही - अन्भ से असंबद्धे अण्णघरे वा संबद्ध वसति तस्स वा उवस्सगरस दारं बसति । पच्छद्धं कंठं ।।१७५८॥ तं पुण अंतो इमेण कारणेण वसति - उव्वत्तण परियत्तण, उभयविगिचणट्ठ पाणगट्ठा वा। तक्कर-भय-भीरू य व, णमोक्कारट्ठा वसे तत्थ ॥१७५६।। उव्वत्तणाति कायव्वं । उभयं काइयसण्या तस्स विगिचणट्ठा उट्ठाणे वा असमत्था वोसिरणट्ठा उट्ठवेति, तण्हाए वा रातो पाणगं दायत्वं, तंककरभए वा साहू अंतो वसति, सा वा भीरु, णमोकारो वा दायव्यो । एतेहिं कारणेहिं अंतो वसति ॥१७५६।। धिति-बलजुत्तो वि मुणी, सेज्जातर-सण्णि-सेज्जगादिजुतो। वसति परपच्चयट्ठा, सिलाहणट्ठा य अवराणं ॥१७६०॥ अंतो वसंतो इमे वितिज्जते गेहति सेज्जातरं, सणि सावर्ग, सेज्जगो समोसियगो, तेहिं सह अंतो वसति परपञ्चयट्ठा अवरे अण्णे साहू, तेस श्लाघा भवति ॥१७६०॥ जो एवं जहुत्तं विधाणं करेति - सो णिज्जराए वट्टति, कुणति य वयणं अणंतणाणीणं । स बितिजो कहेति, परियट्टेगागि बसमाणो ॥१७६१॥ पुःवद्धं सुगम । सो णिज्जानगो वसंतो तस्स बितिज्जगस्स धम्म कहेति । मह एमागी वसति तो परियट्टेति ।।१७६१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy