SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा १७४६-१७५६ ) चतुर्थ उद्देशकः २७१ जता बहूणं मझे गिलागि पडिजग्गति तदा कारणे विधिपविट्ठो वीसत्थपदं न सभवति । सेसा गिलाणातिपदा जयणाजुतो परिहरिमाणो जया पण्णविता भवति तदा खिप्पं प्रतिक्कमति, जयणाजुत्तो वा खिप्पं पण्णवेति ॥१७५०॥ अजाए वेयावच्चकरो इमेहिं गुणेहि जुत्तो -- पियधम्मो दधम्मो, मियवादी अप्पकोतुहल्लो उ । अज्ज गिलाणियं खलु, पडिजग्गति एरिसो साहू ॥१७५१॥ पियं बोल्लेति मियभासी, अप्पमिति प्रभावे, थणोरूयमातिएहि ण कौतुकमस्तीत्यर्थः ।।१७५१।। सो परिणामविहिण्णू, इंदियदारेहि संवरित-दारो । जं किंचि दुब्भिगंधं, सयमेव विगिचणं कुणति ॥१७५२॥ सो इति वेयावच्चरो साहू, परिणमगं परिणामो, विही-विकप्पे णाणी, परिणामविधिज्ञ इत्यर्थः । इंदिया चेव दारा इंदियदारा, ते सविरता स्थगिता निवारिता इत्यर्थः । जं किं चि काइयसण्याति दुन्भिगंध तं अण्णास्स प्रभावे सो सयं चे विगिचति ॥१७५२॥ "अप्पको उहल्ल" इति अस्य व्याख्या - गुज्झंग-बयण-कक्खोरु-अंतरे तह थणंतरे दटुं। संहरति ततो दिलिं, ण य बंधति दिहिए दिद्धिं ॥१७५३॥ ___मृगीपदं गुभंग, क्यणं मुहं, उवच्छगो कक्खा, जहा गामाग्रो अण्णगामी गामंतरं, एयं ऊरुतो अण्णो उरुग्रंतरं, एवं थणंतरे वि, एतेसु जति दिदिणिवातो भवति तो ततो दिदि संहरति निवर्त यतीत्यर्थः । न च परस्परतः दृष्टिबन्धं कुर्वन्ति ।।१७५३।। "जं किं चि दुब्भिगंध' अस्य पश्चार्धस्य व्याख्या - उच्चारे पासवणे, खेले सिंघाणए विगिचणता। उव्यत्तण परियत्तण, गंतग णिल्लेवण सरीरे ॥१७५४॥ पुखद्धं कंटं। उत्ताण यस्म पासल्लियकरणं उब्बत्तगं, इयरदिसीकरणं परियत्तणं गंतगं वत्थं, सरीरं वा जइ छगणमुत्ताइणा लित्तं तं पि पिल्लेवेति धोति ति वुतं भवति ।।१७५४॥ दव्वं तु जाणितव्वं, समाधिकारं तु जस्स जं होति । णायम्मि य दव्यम्मी, गवसणा तस्स कातव्या ।।१७५॥ जम्स रोगस्स जं दवं पत्थं गिलागीए वा जं समाहिकारगं तं जाणियन्वं । तस्स दवस पयत्तेग गवेसगा कायव्वा, तस्स वा गिलाणिस्म अपत्थं जाणिऊण ण कायब्वं ॥१७५५।। किरियातीयं णातुं. जं इच्छति एसणादि जतणाए । सद्धावणं - परिण्णा पडियरण कथा णमोक्कारो ॥१७५६।। १ गा० १७५१ । २ गा० १७५२ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy