SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ २७० सभाष्य-चूगिक निशीयसूत्र [सूत्र-२३ साधु-साधुणीणं इमा सामायारी - सोऊणं च गिलाणि, पंथे गामे य भिक्खचरियाए। जति तुरितं णागच्छति, लग्गति गुरुगे चतुम्मासे ॥१७४६।। सोऊणं गिलाणी पंथे ग मे वा दिवसपो भिवखावेलाए राम्रो वा जइ तुरिय गिलाणीतो पागच्छति तो चउगुरुगे सवित्थरे लग्गति ॥१७४६।। जत्थ गामे सा गिलाणो तस्स बाहिरेण साहू वच्चति । ताहे गिहिणा भण्गति - तुभं गिलाणिस्स पडि जागरणा कि कज्जति ? साहुणा भणियं - मुठ्ठ कज्जति । गिहिणा भणियं - जति कज्जति तो एत्य गामे - लोलंती छग-मुत्ते, सोत्तुं घेत्तुं दव्वं तु आगच्छे । तूरंतो तं वसधिं, णिवेदणं छादणऽजाए ॥१७४७॥ एगागी अपणो छगण - मुत्ते लोलंती अच्छति । एवं सोउं ताहे साहू ततो चेव दव्वं घेत्तूण प्रागच्छे संजतिवसहिं । ताहे तीए वसहीए बाहिं ठाति । सेज्जियादिए तीए संजतीए णिवेतावेति "बाहिं साधू प्रागतो" त्ति, गत्तेसु य छादितेसु ताहे साधू पविसति ।।१७४७॥ इमं भण्णति - प्रासासो बीसासो, मा भाहि ती थिरीकरण तीसे । धुविउं चीरऽत्थुरणं, तिस्सप्पण बाहि कप्पो य ॥१७४८|| "प्रासासो" ति अहं ते सव्वं वेयावरचं करिम्स । “वीमासो" ति तुम मम माया वा भगिणी वा वयाणुरूवं भगाति । थिरीकरणं ति दृढीकरणं । छगण - मुत्तेण लुलितं तं संजति तीसे जे उवग्गहिया चीरा विट्ठति ते पत्थरेति । अभावे तेपि सो साधू अप्पणगे पत्यरेति । सेसा चीरा छगण - मुत्तेग लुलिता ते वसहीए बाहिं कप्पेति ।।१७४८।। "वसहिनिवेयणं' एयस्म पयस्स इमा वक्खाणगाहा - एतेहिं कारणेहिं, पविसंते णिसीहियं करे तिषिण । ठिच्चाणं कातव्वा, अंतर दूरे पवेसे य ॥१७४६॥ एतेहि कारणेहिं पविसति तो तिणि णिसीहियानो ठिच्चाणं करेति, मिसीहिय काउ ईसि अच्छति, "अंतरे" ति मज्झे, “दूरे" ति अग्गहारे, "एवेसे'' ति वसहिपासणे ॥१७४६।। पडिहारिते पवेसो, तक्कज्जमाणणा य जतणाए । गेलण्णादी तु पदे, परिहरमाणो जतो खिप्पं ॥१७५०॥ गाहे मेजियाए पडिहारितं कथितमित्यर्थः ताहे संजतो पविसति । एवं सो संजतो तं कज्ज गिलाणिकरणिज्यं मापातायगाए वक्खमाणाए य जयणाए समाणणत्ति परिसमाप्तिं नयतीत्यर्थः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy