SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ माध्यगाथा १७३७ - १७४५ ] सो भणाति - किं काहिं ति ममेते, पडलग्गतणं व मे जढा इड्डी | को वाsफिलेहिं, चलेहि विभवेहि रज्जेज्जा ॥ १७४१॥ चतुथं उद्देशक: किं श्रमच्चाति मम काहिति, जहा पडे लग्गं तणं विधुव्वति एवं मए वि इड्ढी विघृता, मा तुब्भे बीहेह, रज्जस्स विसयाणं भुत्ताण फलं नरश्रो, चला अधुवा, तेसु को रागं करेज्ज ? उत्तरमहुरबणिजवत् । बितितो घितिघणियबद्धकच्छो पागडो चेव सव्वे उवसग्गे जिणित्ता संजमं करेति ।। २७४१ ॥ तं रज्जरिद्धि एज्जमाणि दट्टु सोउं वा - तति संजम अट्ठी, आयरिए पणमिण तिविधेणं । गेलण्णं णिग्रडीए, अज्जाणमुवस्सयमतीति ॥१७४२॥ तिम्रो रायपुत्तो तिविघेणं ति मणोवातिकाएहिं । गेलणं णियडी प्रयिगेलोण संजतीण उवस्पयं प्रतीति ।।१७४२॥ तद्धाणा असती, जति मंसू लोग अंबिली - बीए । पीसित्ता देति मुहे, अप्पमासे ठवंति य विरेगो ॥१७४३॥ जति मंतो अंजणं वा तद्धाणियं वा प्रत्थि तो अंतद्धितो कज्जति ग्रह अंतद्धाणस्स प्रसति ताहे संजतिवसहि गिज्जति जति मंसु" त्ति जति स्मश्रु प्रत्थि तो लोप्रो कज्जति, ताहे अंबिल - बीयाणि पीसिता मुहमालिप्पति, संजतित्रसहीए अप्पगासे ठविज्जति, विरेमो से दिज्जति ।। १७४३ ।। . संथार कुसंघाडी, मणुण्णे पाणएय परिसेओ । सण पीसण सध, अद्धिति खरकम्मि मा बोलं ।।१७४४॥ १ गा० १६९७ । संघारगे ठविज्जति । मइला फट्टा कुसंघाडी, सेसा (तारा) से पाउगिज्जति । श्रमणुष्णं गंधीलयं पाणीयं तेग से परिसेप्रो कज्जति । अण्णा संजती श्रीमधं घसंति, अण्णाश्रो प्रोसहं पीसंति, प्रणा करतल पल्हत्थमुहीओ श्रद्धिति करेमाणीम्रो प्रच्छति । खरकम्मिय त्ति रायपुरिसा, तेसागतेसु भण्णति प्रतिषेधे, "बोलं" ति बोलं, तं मा करेह, एसा पवत्तिणी गिलाणा, ण सहति बोलं ति ॥ १७४४ ॥ इदाणि ""प्रसहस्स चउक्कभयण" त्ति दारं "AT" Jain Education International २६६ - दोणि वि सहू भवंति, सो वडसहू सा व होज्ज तू असहू । सहूणं, तिमिच्छ-जतणा य कायव्या ॥ १७४५॥ दोणं पि पढमभंगे - साधुणी वि सहू, साहू वि सहू । बितीयभगे - साधुणी सहू 'सो वमहू" त्ति साहू सहू । ततियभंगे - साधुणी श्रसहू, साहू सहू । चत्यभंगे - साहू साहुणी य दो वि असहू । चउसु वि भंगेसु तिगिच्छाए जयणा कायन्त्रा ॥। १७४५ ।। पढमभंगो ताव भण्णति । - For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy