SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ २६८ सभाष्य-चूणिके निशीथसूत्रे [ सूत्र-२३ तेयो उज्जो जणणं करणं, तेजकरणमित्यर्थः । पडिणीयापि दुजणो सचक्कारा य सासंका भवंति, न किंचित् प्रत्यनीकं कुर्वन्तीत्यर्थ.। लोगे य अज्जाओ गोरवियानो भवंति, तम्हा गणहरस्स महिड्ढियाण य गमणं अणुण्णातं ।।१७३६।। ते य रायादि-दिक्खिते वसहिमागते दळु इमं चिंतेति - संतविभवा जति तवं, करेंति विप्पजहितूण इड्डीअो । सीयंतथिरीकरणं, तित्थ-विवडी य वण्णो य ॥१७३७॥ संतं विद्यमानं, विभवो सचित्ताचित्तादि दव्वसंपया, जति ताए छड्डिऊण तवं करेति किं अम्हे असंते विभवे पत्थेमाणीप्रो वि सीतामो, एवं तारो थिरीकता भवंति, नंदिशेनशिष्यवत् । एवं थिरीकरणे कज्जमाणे तित्थवुड्ढी कता भवति । तित्थवड्ढीए य पवयणस्स वणो जसो पभावितो भवति ।। १७३७॥ इदाणि "'पच्छादणा य सेहे' त्ति दारं-के यी रायपुत्ता समत्तलद्धबुद्धी णिक्खंता तेसिं पिता वीसं भृत्रो राया, लक्खणजुत्तो ण विज्जइ कुमारो। पडिणीएहि य कहिते. आहावंती दवदवस्स ॥१७३८॥ सरीरानो वा जीवो, जीवाप्रो वा सरीर वीसुं पृथग्भूतं राजा मृत इत्यर्थः । अमच्चादिया राजारिहं कुमारं वीणंति "इमो रज्जारिहो" त्ति, जे उत्तमा रज्जारिहा ते क्खिंता, ततो पडिणीएहिं कहियं ते विहरमाणा इहेव प्रमुगुज्जाणे संपत्ता. ततो अमच्चातीया णिरुत्तं जाणिऊण रायहत्थि रायस्स छत्तं चामरं पाउया खग्गं एवमाति रायारिहं घेत्तुं प्राधा विउमारद्धा । कहं ? "दुतं दुतं' शीघ्रमित्यर्थः ॥१७३८॥ ते पुण इमेण कारणेण ते पडिणीया कहेंति - अति सि जणम्मि वण्णो, य संगती इडिमंतपूया य । रायसुयदिक्खितेणं, तित्थविचड्डी य लद्धी य ॥१७३६॥ अतीव एतेसि जणे लोगे जसो, इमेण रायपव्वइएण राइणो संगति करिस्संति, इड्ढिमंता य अमच्चादिता एयप्पभावेण पूएर संति, राया एत्थ पव्वयति, मण्णे वि अमच्चातीया पव्वयंति, एवं तित्थवुडढी । तप्पभावेण वत्थअसणादिएहिं य लद्धी । उणिक्खतेग य एते वण्णा इया ण भविस्संति ति पडिणीया कहयंति ॥१७३६॥ ते य आयरियसमीवे तिण्णि रायपुत्ता - दठूण य राइड्डी, परीसहपराजितो तहिं कोयि । आमुच्छति आयरिए, सम्मत्ते अप्पमत्तो हु ॥१७४०॥ तं रज्जरिद्धि एज्जमागि पासिय एगो परीसहपराजितो पायरियं प्रापुच्छति - अहं असत्तो पधज्ज काउं। पायरिएण वत्तव्वं “सम्मत्ते अप्पमातो कायव्वो, चेतिय-साहूण य पूयापरेण भवियव्वं" ||१७४०॥ बितिग्रो प्रायरिएण भणियो - अज्जो ! अमच्चातिया प्रागच्छति उण्णिखावणहेउं, तो तुम प्रोसराहि कि वा कीरउ ? । १ गा० १७०७ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy