SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा १७२८-१७३६ ] चतुर्थ उद्देशकः २६७ तत्य किं चि कालं कारणेण अच्छि उकामा तो उभयं साहुसाहुणीनो य .अण्णवसहिं मगति तत्थ ते माहू ठायति ॥१७३१॥ इदाणि 'गणधरे" त्ति दारं - उच्चारं पासवणं, अण्णस्थ व मत्तएसु व जतंति । अदिट्ठ-पविढे वा, दिट्ठा णितेहरा भइतं ॥१७३२॥ उच्चाराती ण संजतिकायभूमीए करेंति, अण्णत्थ करेंति ॥१७३२।। मुच्छा विसइगा वा, सहसा डाहो जराइ मरणं वा । जति आगाढं अज्जाण होति गमणं गणधरस्स ॥१७३३॥ पित्तादिणा मुच्छा, अतिभुत्ते वा विसूतिया, पित्तेण वा डाहो अग्गिणा वा, डाहजरो वा, मरणं वा, "सहस" त्ति अकम्हा जति आगाढं एरिसं अज्जाण होज्ज ताहे दिवसतो रातीए वा गणहरस्स गमणं भवे ।।१७३३।। अथवा - पडिणीय-मेच्छ-सावत-गय-महिसा-तेण-साणमादीसु । आसण्णे उवसग्गे, कप्पति गमणं गणहरस्स ॥१७३४॥ एतेहि पडिणीयातिएहिं जता उबसग्गिज्जति पासणे वसहीए ठिता तया गणहरस्स अण्णस्स वा कप्पति तष्णिवारणट्ठा गंतु । अधवा - "प्रासपणे'' त्ति पासणो उवसग्गो, एसे काले भविस्सति ण ताव भवति, तं शिवारणट्ठा गच्छति ।।१ ३४॥ इदाणि "महिड्डि' त्ति दारं - रायाऽमच्चे सेट्टी, पुरोहिते सत्थवाह पुत्ते य । गामउडे, रहउडे, जे य गणधरे महिडीए ॥१७३५॥ जो राया पव्वइओ, अमच्चो मंत्री, अट्ठार साह पगतीणं जो महत्तरो सेट्ठि, सपुरजणवयस्स रण्णो जो होमजावादिएहिं असिवादि पसमेति सो पुरोहितो, जो वाणियो रातीहिं अब्भगुणातो सत्थं वाहेति सो सत्थवाहो, तस्स पुत्तो सत्यवाहपुत्तो। अहवा - राया रायपुत्तो वा एवं सव्वेमु । गामउडो गाममहत्तरो, रट्टउडो रद्वमहत्तरो। जो अ गणहरो रायादिवल्लभो विज्जातिसयसंपण्णो महिड्ढियो । एते रायातीता साहू सव्वे संजतिवसहिं गच्छति ॥१७३५॥ इमो गुणो - अज्जाण तेयजणणं, दुज्जण-सचक्कारता य गोरवता । तम्हा समणुण्णातं, गणधर-गमणं महिडीए ॥१७३६॥ १ गा० १६६७। २ गा० १७०७ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy