SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ २६६ सभाष्य-चूणिके निशीथसूत्रे [ मूत्र-१३ पुटवानेसाप्रो इमो अण्णा प्रादेसो। "प्रभासित" ति कुडुक्कडुविडादि तम्मि य गामे दुल्लभा वसही। अहवा- पच्चंतियविसये सो गामो, तत्थ तेणगाति-भया वसहि ण लन्मति ताहे संजतीनो वसहि मगंति । जइ ताहि पि ण लद्धा तो बाहिं रुक्खमूलातिसु वसंतु । "तेण" त्ति जइ बाहिं सावय-तेगातिएहि पच्चवाया भवेज्ज ताहे संजतीवसहीए चिलिमिलि अंतरिया चाउ स्साले घरे वसेज्जा । हिं पायपूरणे ॥१७२७।। पच्छिमा चिलिमिणी । जतो भण्णति - कुड्डंतरिया असती, कडो पोत्ती व अंतरे थेरा। ते संतरिता खुड्डा, समणीण वि मग्गणा एवं ॥१७२८॥ अण्णवसहीते प्रभावे संजता संजतीनो य एक्कघरे वसंता कुडुतग्यिा वसंति, पिहदुवारे असति कुड्डस्म कडयो अंतरे दिज्जति, असति कडगस्स ताहे "पोत्ति" ति विलिमिणि त्ति वुत्तं भवति, पोत्तीएंतेण पोत्ति-अभावे वा जग्रो दढकुड्ड ततो तरुणीग्रो संजतीप्रो ठविज्जति, ताहे मज्झिमा, ताहे थेरी, खुड्डी य । जतो संजतीतो, ततो अंतरे थेरा खुट्टा मज्झिमा तरुणा य। समणीण एस चेव मग्गणा । णवरं - सरिसवयं वज्जेजा॥१७२ ॥ एसा पुण कुड्डघरे विधी - अण्णाते तुसिणीता, णाते सदं करेंति सज्झायं । अच्चुव्वाता व सुते, अच्छति व अण्णहिं दिवसं ॥१७२६।। जति अण्णाया जणेण ठिता तो राम्रो तुसिणीमा अच्छंति, अह णाया तो सद्दसज्झायं करेंति, अतीव उवाय अच्चुब्बाता श्रान्ता इत्यर्थः । अच्चुन्वाता वा सुवंति, ण परोप्परं संजया संजतीओ य उल्लवेति। एवं राम्रो जयणा एसा वुत्ता । कारणपो एगं दो तिष्णि वा दिणे अच्छता दिवसतो अण्णत्थ उज्जाणादिसु प्रच्छति ॥१७२६॥ समणी जणे पविटे, णीसंतु उल्लाव ऽकारणे गुरुगा। पयला-णिद-तुयट्टे, अच्छिचमढणे गिही मूलं ॥१७३०॥ गिहिजणेसु अप्पणो सयणीयघरेसु पविट्ठनु ताए णिसंतवेलाए जति समणी संजतेण समं उल्लावं करेति तो चउगुरु पच्छित्तं । अहवा - समणीजणे समणजणे य पविढे जइ एगा अणेगाप्रो वा एगेहि वा प्रणेगेहि वा संजतेहि समाणं णिसंतवेलाए अंतो बहिं वा उल्लावं करेंति चउगुरु ते । दिवसतो अच्छता जति पयला गिद्द तुयट्टणे अच्छि चमढणे च उगुरुं । गिहिदितु संकिते च उगुरुग्रं चेव । गिहिदिढे णिसं किते मूलं मत्तएसु वा काउ बाहिं परिवेंति, एवं जयंति । जति संजतिवसहिं संजता अदिट्ठा पविट्ठा तो अदिट्ठा एव णिति णिग्गच्छति । अह दिट्ठा पविट्ठा तो दिट्ठा वा अदिट्टा वा णिति एस भयणा ।।१७३०॥ तत्थऽण्णत्थ व दिवसं, अच्छंता परिहरंति णिहाती । जतणाए व सुवंति, उभयं पि व मग्गते वसधिं ॥१७३१॥ संजति-वसधीए राम्रो वसिता दिवसतो तत्थ वा संजतिवसधीए अच्छंति अण्णत्थ वा उजाणादिसु, पयलाणिद्दादिपए परिहरंति, जवणियंतरिया वा जयणाए सुवंति, जहा सागारिगो ण पेच्छति । जति ते पाहुणगा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy