SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ २५८ सभाष्य-चूर्णिके निशीथसूत्रे [सूत्र-२३ सगुणो णेहपरो आसि, तस्स मरणेण पव्वइया । महयरिया मे णेहपरा धम्मवक्खाणं करेति तेण मे बोधी लदा ॥१६८४॥ किं चान्यत् - पंडुइया मि घरासे, तेण हतासेण तो ठिता धम्मे । सिटुं दाणि रहस्सं, ण कहिज्जति जं अणत्तस्स ॥१६८॥ घरवासे वाकारलोपाम्रो घरासे, घरे वा प्रासा घरासा, तम्मि घरासे पंडुइया भ्रसिया। "तेणं" ति . भत्तारेण, हता पासा जस्सा सा हतासा सिटुं कहियं । इदाणि रहस्सं णाम गुज्झ, अणत्तो अनाप्तः, तुमं पुण ममात्तो, तेण ते सव्वं कहियं ॥१६८५॥ किं चान्यत् - रिक्खस्स वा वि दोसो, अलक्खणो सो अभागधेज्जो वा। ण य णिग्गुणामि अज्जो ! अवस्स तुब्भे वि णाहित्थ ॥१६८६॥ रिक्खं णाम नक्खत्तं । गुणं विवाहदिणे विवक्करादि-दोसो णक्वत्तस्स प्रासि, तेण सो ममोवरि णित्तहो णिरणेहो प्रासि । अलक्खणो वा सो अभाग्यानि अपुण्याणि ताणि जो घरेति सो प्रभागधेयो, न याहं णिम्गुणा, तहा वि मम सो णित्तण्हो, एतेहिं दोसेहिं "अज्जो' ति प्रामंतणे । अहवा - किं णि उत्ताए सराहिज्जति ? तुम्भे वि णाहिह । “अवस्स'' ति णिद्धारणत्थे संदेहत्थे वा॥१६८६॥ ताए पुच्छियो सो वि दुद्धरो इमं भणति -- इट्ठ-कलत्त-विनोगे, अण्णम्मि य तारिसे अविज्जते । महतरय-पभारेण य, अहमवि एमेव संबंधो ॥१६८७॥ __ इटुं पियं धनं कलं यस्मात् सर्व अत्ते गृहाति तस्मात् बलतं, सा य भारिया, तस्स वियोगे । अण्णं च तारिसं पत्थि । महप्तरो य मे णेहपरो, तेण अहमवि पव्वइतो। "एमेव" त्ति जहा तीए प्रप्पणो साणुरागं चरितं प्रक्खियं तं एमेव सो कहेति, एवं तेसि परोप्परसंबंधो भवति ॥१६८७॥ किं चान्यत् - किं पेच्छह ? सारिच्छं, मोहं मे णेति मज्झवि तहेव । उच्छंग-गता व मया, इधरा ण वि पत्तियंतो मि ॥१६८८॥ सो तं णिद्धाए दिट्ठीए जोएति ताए भण्णति - किं पेच्छसि ? सो भगाति - सारिच्छं, तुम मम भारियाते हसिय -जंपिएण लडहत्तणेण य सन्वहा । सारिच्छा। तुज्झ दसणं मोहं मे णेति, मोहं करेति । अहवा - मोहं गेति उप्पादयति, णज्जति सा चेव त्ति । सा भणाति -- जहाऽहं तुझे मोहं करेमि, तहा मज्झवि तहेव तुमं करेसि ? केवलं सा मम उच्छंगे मया, इहर ति-जति सा परोक्खातो मरंति तो देवाण वि ण पत्तियंतो जहा तुम सा ण भवसि त्ति ।।१६८८।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy