SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा १६७५ - १६८४ ] चतुर्थं उददेशकः जेज्जो श्रागतो त्तिण पद्धति, वाघातो वसहीए वा प्रसज्झायं, सज्झायभूमीए पट्ठिताणं तं दट्ठ गियत्ताण सज्झायत्राघातो । " प्रकरणे " ति सुत्तपोर्शिस ण करेंति मासलहुं, प्रत्थपोरिसि ण करेंति मासगुरु, सुतं णाति । प्रत्यं णार्मेति ङ्का । सुत्तत्थेहि य णट्ठेहि कहं चरणविसुद्धी । दारं ।।१६७६ ।। इदाणि "पालियभेउ" त्ति दारं - संजम - महातलागस्स, णाण - रग्ग- सुपरिपुण्णस्स । सुद्धपरिणामजुत्तो, तस्स तु अणतिक्कमो पालीं ॥१६८० ॥ संजम महातलागस्स श्रणइक्कमपालिए भेदो भवति, वसहि-पालिए वा भेदो भवति ।। १६८०।। संजम अभिहस्स वि, विसुद्ध परिणाम-भाव- जुत्तस्स | विकहाति-समुप्पण्णो, तस्स तु भेदो मुणेतव्वो || १६८१ ॥ हवा पालयतीति, उवस्सयं तेण होति सा पाली । ती जायति भेदो, अप्पाण- परोभय-समुत्थो ॥१६८२॥ मोह - तिमिच्छा खमणं, करेमि श्रहमवि य बोहि - पुच्छा य । मरणं वा अचियत्ता, अहमवि एमेव संबंधो ॥ १६८३॥ सो गतो जाव एक्का वसहि-पाली प्रच्छति । तेण पुच्छिता किं ण गतासि भिक्खाए ? सा भण्णति श्रज्ज ! खमणं मे । सो भणति सा भणति मोह - तिगिच्छं करेमि । ताए वि सो पुच्छिम्रो भणाति अहं पि मोह - तिगिच्छं करेमि । कहं बोधिति - लद्धा ? परोपरं पुच्छति । तेण पुच्छिता - कहं सिं पव्वइया ? सा भणति भत्तारमरणेण तस्स वा श्रचियत्त नि तेश पतिता । ताए सो पुच्छितो भगति - अहं पि एमेव त्ति । 4 एवं भिण्ाकह- सबभावकहणेहि परोपरं भाव संबंधो हवेज्ज ।। १६८३ ॥ "२ बोहि - पुच्छाए" ति अस्य व्याख्या -- Jain Education International - कि निमित्तं ? - २५७ - प्रमाणस्स व दोसा, तस्स व मरणेण सग्गुणो आसि । महतरिय - पभावेण य, लड़ा मे संजमे बोधी ॥१६८४॥ · श्रमाणं ससवत्तियं । अहवा ससावत्ते विमं प्रोमं पासती, तेण दोसेण पन्त्रइया । सो मे भत्ता १ गा० १६७० । २ गा० १६८३ । - For Private & Personal Use Only ३३ www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy