SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ २५१ सभाष्य-पूणिके निशीथसूत्रे [सूत्र-२३ इदाणिं "गिलाणे" त्ति दारं कालातिक्कमदाणे, गाढतरं होज्ज व पउणेज्ज । संखोभेण णिरोधो, मुच्छा मरणं. च असमाही ॥१६७॥ संजयसंखोभेणं गिलाणी ण भुजति, भिक्खाए वा गिलाणीणिमित्तं ण वञ्चति, एवं प्रतिक्कतकाले दाणेण गाढतरं गेलण्णं हवेज, ण वा पउणेज्ज । अहवा - संजयसंखोभेण काश्यं सणं वा वायकम्मस्स वा गिरोह करेज, तत्थ गाढतरं गेलण्णं हवेज मुच्छा वा से हवेज्ज, णिरोहेण वा मरेज्ज, असमाधाणं वा से हवेज्ज। एत्थ परितावणादिणिप्फण्णं सव्वं पायच्छित्तं दटुब्वं । दारं ॥१६७५।। रदाणि "२खमग' ति दारं - पारणग-पट्टिता आणितं च अविगडित ऽदंसितं ण भुजे । अचियत्तमंतराए, परितावमसम्भवयणे य॥१६७६॥ समिगा पारणगट्ठा पट्ठिया, जेट्टऽज्जो भागमो ति णियत्तति, दारमूले वा सणिविट्टो उरि ण गच्छाम ति णिवत्तति, पवत्तिणो वा तस्स समीवे णिविट्ठा, खमिगाए वा पारणगमाणियं अविगडियं प्रणालोइयं प्रदसितं च ण भुजति, पत्तिणीयो दिक्खतीग्रो प्रच्छति, खमियाए प्रवियत्तं अंतरायदोसा य, खमिगा परिताविज्जति, प्रसन्भवयणं वा भणेज्ज, कि चि न किंचि ? कीलग प्रज्जो एस उवट्ठिय त्ति । दारं ॥१६७६।। इयाणि "वियारे" ति दारं - णोल्लेऊण ण सक्का, वियारभूमी य पत्थि से अंतो। संते वा ण पवत्तति, णिच्छुभण तिणास गरहा य ॥१६७७॥ जोलणं संघट्टणं ताणं अंतो विगारभूमी णत्थि, संकाए वा कस्सति ॥ पवत्तति, सेज्जायरेण अणगुणाय जति वोसिरति तो गिच्छुभेजा, दिया राम्रो वा गिच्छूढा अवसहिया विणासं पावेज, गव्हणं च पावति । दारं ॥१६७७॥ इदाणि "भिक्ख' ति दारं - सति कालफेडणे एसणादि पेल्लेमपेल्लणे हाणी । संकादभावितेसु य, कुलेसु दोसा चरंतीणं ॥१६७८॥ तामो य भिक्खं पद्विता, सो य प्रागतो, तस्स दक्खिपणेणं ताव ठिता जाव सति कालो फिडितो, ततो प्रवेलाए एसणं पेल्लेज्जा, तणिप्फणं । अपेल्लतीणं अपणो हाणी, तत्थ परितावणादि गिफण्णं, प्रभाविय - कुलेसु य प्रकाले चरंतीमो मेहुणढे संकिज्जति । दारं ॥१६७८॥ इदाणि "सज्झाय" ति दारं -- सज्झाए बापाओ, विहारभूमि व पट्ठियणियत्ता । प्रकरण णासारोवण, सुत्तत्थ विणा य जे दोसा ॥१६७६॥ १गा.१६७०.२ गा.१६७० । ३ गा० १६७०।४ गा० १६७०।५ गा० १६७० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy