SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ भाष्यगाया १६६६-१६७४ ] "पवलातिय" ति अस्य व्याख्या वीसत्थाय गिलाणा, खमिय वियारे य भिक्ख सज्झाए । पाली य होति भेदो, अत्ताणपरे तदुभए य || १६७० || दा० गा० 'वीसत्य त्ति दारं कायी सुहवीसत्था, दर - जमिय अवाउडा य पयलादी । श्रतिगतमेते तहियं, संकितपवलाइया थद्धा || १६७१ ॥ काति संजती वसहीए तो प्रायसुहेण भवंगुयसरीरा सुहवीसत्या प्रच्छति, प्रद्धभुता वा पंतो त्रसहीए दरणिवत्था श्रवाउडा णिसण्णा वा निवण्णा वा शिद्दायति, एवं तासु संजतीसु तम्मि संजते प्रतिगते पविट्ठे काति संकिता " श्रहमणेण प्रवाउडा दिट्ठ" ति पचलाइया नश्यति, सहसा पविट्ठे संखोहातो बद्धगण भवति ।। १६७१ ।। चतुर्थ उद्देशकः वीरल्लसउणि वित्तासियं जधा सउणि-वंदयं वुष्णं । वच्चति णिरावयक्खं दिसि विदिसाओ विभज्जंतं ॥१६७२॥ एतस्स दिट्ठनस्स इमोवसंहारो - वीरल्लग - सउणो उल्लगजाति, तेण वित्तासिता सउणो कवोतगाति, तेसि वृदं वुष्णं भयुन्मिष्णासण खुभियं वच्चति । प्रवेक्खा णाम अवलंभणा श्रष्णोष्णेसु पुत्तभंडातिसु, सा णिग्गता जस्स तं णिरवेक्ख भगति । दिसाच विदिसा दिसोदिसं विभज्जंतं अपुरयमाणं । १६७२ ।। तम्मिय प्रतिगतमेत्ते, वितत्थ उ तहेव जह समणी । गिण्हंति य संघाडि, रयहरणे या वि मग्गति ।। १६७३ || २५५ सम्मि संजते पविट्टे विविधं त्रस्ता वित्रस्ता जहा ताओ सउणीश्रो ताम्रो वि संजतीश्रो, प्रण्णा श्रवाउयगत्ता तुरियं तुरियं पाउणति मग्गति च श्रण्णा तुरियं रोहरणं मग्गति, अवि सद्दाम्रो संभमेण रोहरणं मोतुं णट्ठा पच्छा मग्गति ।। १६७३ ॥ इमे दोसा - छक्कायाण विराधण, आवडणं विसमखाणुए विलिता । थद्धा य पेच्छितुं भाव-भेदो दोसा तु वीसत्थे ।। १६७४ ।। Jain Education International कुमारसाला ति णिरवेक्खा णासंती छक्काये विराहेज्ज, आवडणं पक्खलणं हेट्ठोवर वा अफिडणं, विसमै वा पडति, खाणुए वा दुक्खविजति, प्रवाउडा वा विलिता विलक्खीभूता उब्बंधणादि करेल, यद्धं वा प्रवास पेच्छिऊण बहुप्रणमज्भे भावभेदो भवेज्जा, एमागिणी वा एक्क देख । एते दोसा बीसत्याए भवति । दारं ।। १६७४ ।। १ ० १६७० / For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy