SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ भष्यगाथा १६५७-१६६५ ] चतुर्थ उद्देशकः प्रायश्रिो एगो वत्यत्रो, दो प्रागंतुगा, ताण दोन्ह जो रातिणितो तस्स संघाडगे प्रप्पणी भत्तट्ठस्स ढं गेहति प्रागंतु बितियसंघाडगे वि श्रप्पणो भत्तेदृस्स प्रवढं चेव गेव्हंति, रातिणिएण समाणं श्रवढं भोच्चा इतरेण वि श्रवढं भुंजति । दो वि संविग्गिता प्रप्पणो य भत्तट्ठो पुष्णो भवति । " आगमणे" त्ति जति तिमादिया श्रागच्छति तो विभजनं विरेगो, सो चेत्र कायव्वो, जहा दोसु तहा तिसु चउमादिएस यौं ।। १६६१ ।। इयाणि ""प्रसंविग्गे सोही गिलाणमादि" अस्य व्याख्या संविग्गा साहू जत्य खेत्ते वसंति तत्य जे मेज्जातरादि ठवणकुला प्रणतो अलब्धंते तेसु कुलेसु पविसिउं "सोहि" त्ति सुद्धं जं भसवाणं तं गिलाणातिप्राण गेव्हेज्जा । तरंतस्स तु जोग्गासती य इतरेहि भाविते विसिउ । अण्णमहाणसु वक्खड, भुंजति जं वा सयं सण्णी ॥१६६२॥ संविग्भाविसु कुलेसु पविसंताण उग्गमाइया दोसा तम्हा णो पविसेज्जा । प्रतरंतो गिलाणी, तस्स जोग्गा असतीते "इतरे" त्ति पासत्य भाविता तेसु पविसिउं जम्मि महाणसे ते पासत्या भिक्खं गेव्हंति तत्थ न गेहुंति, अण्णमहाणसे गेहंति । जं वा सब्जिमातियाण पिघोवक्खडं ततो गेव्हंति, अप्णतो वा जं पगाति श्रायतं तं गेहति ॥। १६६२ ॥ ८२ " सती य दवाति एमेव" त्ति अस्य व्याख्या - - भावित ठवणकुलेसुदवं गेव्हंति । प्रादिसद्दातो प्रसंविग्ग भाविय ठवणाकुलेसु वि : सति प्रणोदवस संविग्ग भक्ति ठवणकुलेसु दवं जयणाए मेहति । श्रादिसद्दातो प्रसंविग्ग २५३ सती एव दवस तु, परिसित्तिय-कंजि- गुल-दवादीणि । अट्टिताणि गण्डति सव्वालंभे व मीसाई ॥ १६६३ ॥ 9 प्रसति प्रणतो अण्णायउंछे दव्वस्स संविग्गेतर भावियकुले दवं गेण्हेज्जा, तं च 'परिसित्तियं" नाम उपहोइगेण दहिमट्टगा निच्चं गालिज्जंति तं परिसित्तगपाणगं भण्णति । कंजिगं पसिद्धं । गुलो जीए कवल्लीए *ज्जति तत्थ जं पाणियं कयं तत्तमतत्तं वा तं गुलपाणियं भष्णति । तो ते गिहत्य प्रत्तद्विताणि गेण्हति । सव्वा फागस्स अलाभे सचितमीसं पि गेण्हति ।। १६६३ ।। पाणट्ठा व पविट्ठो, असुद्ध माहारछंदितो गेहे । श्रद्धाणादिमसंथरे, जतितुं एमेव जदसुद्ध || १६६४॥ संविग्नेतरभाविते कुलेसु पाणट्ठा पविट्ठो - सेसं कंठं । श्रद्धाणस्स वा श्रादीए मझे वा उत्तिष्णो वा संघतो पणगातिजयणाए जतिउं पच्छा जं प्रसुद्धं तं पि गेव्हंति । १ ६४ ।। Jain Education International वितियपदमणाभोगे, गेलण्णऽद्भाण-संजम भए वा । सत्यवसर व श्रवसे, परव्वसे वा वि णो पुच्छा ॥१६६५॥ श्रवसो खित्तचित्तादि, रायदुट्टे, रायपुरिसवसको परव्वसो, एवमादिएहि कारणेहिं ण पुच्छेज्जा बि, अपुच्छंतो य सुद्धो ।। १६६५।। १ गाया १५५७ । २ गा० १६५७ । For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy