SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ २५२ सभाष्य-चूणिके निशीथसूत्रे [सूत्र-२२ एगो व होज्ज गच्छो, दोण्णि तिण्णि व ठवणा असंविग्गे । 'सोधी गिलाणमादी, असती दवादि एमेव ॥१६५७॥ जत्थ एगो गच्छो तत्थ ठवणकुलेसु एसा सामायारी भणिया। जत्थ पुण दोण्णि तिण्णि वा गच्छा तत्थ ठवणकुलेसु कहं गहणं ? ते य दो तिणि वा गच्छा परोपरं संभोतिया असंभोइया वा । ॥१६५७।। असंभोइएसु इमा विही संविग्गमणुण्णाते, अतिति अधवा कुले विरिंचंति । अण्णाउंछु च सहू, एमेव य संजती-वग्गे ॥१६५८॥ संघिणा उज्जयविहारी, तेहिं वत्थव्वसंविग्गेहिं प्रागंतुगा संविग्गा अणुण्णाया ठवणाकुलेसु 'अतिति' प्रविशंतीत्यर्थः । वत्थव्वा साधू ठवणकुलवज्जेसु गुरुमाइयाण अप्पणो य भत्तमुप्पाएंति । अह दो वि असहू ताहे दोसु गच्छेसु अद्धद्धे कुले विरिचंति, तिसु तिभागेण एवं चउसु चउभागेण, आगंतुगा वा साधू अण्णायउंछं हिंडंतु । जो अण्णसभोतिएसु संजतेसु विधी, संजतीसु संभोइयासंभोइयासु सो चेव विधी ॥१६५८।। एवं तु अण्णसंभोइएसु संभोइएसु ते चेव ।। जाणित्ता णिबंधं वत्थव्वेणं स तु पमाणं ॥१६५६॥ एवं अण्णसंभोइयाण विधी भणितो, संभोतिएसु पुण ते चेव वत्थव्वा प्राणयंति, सड्ढाण वा णिब्बंधं जाणित्ता प्रागंतुगसंघाडमो वत्थव्वसंघाडएण सह पविसति, पविट्ठाण य ठवणकुलेसु जइ बहुयं भत्तं लब्भति तो पागंतुकेहिं ण गवेसणा कायवा, वत्थव्वस्स संघाडगो तत्य प्पमाणं जाणति, तम्हा सो चेव तत्थ पमाणं एवं एगवसहिठिताण विहाणं ।।१६५६।। असति वसधीए वीसुं रातीणिय वसधि भोयणागम्मं । असहू अपरिणता वा ताहे वीसुं सहू वितरे ॥१६६०॥ असतीए वसधीए वीसुं पृथक् स्थिता । तत्य आगंतुगो वत्थव्वगो वा जो रानिणियो तस्स वसहीए मागंत भुंजति । __ अह एगम्मि एच्छे असहू गिलाणा वा असहू अपरिणता वा सेहा, ताहे तेसु वीसु पृथक् ठिएसु प्रमहूण पढमालीयं वितरंति, पच्छा सव्वे गंतुं रातिणीय वसहिं एगो भुंजंति ।. अह दोसु वि गच्छेसु असहू अपिरषता वा, ताहे को यि परोप्परं असहूण पढमालियं प्रणुजाणंति, पच्छा सवे एगतो मुंजंति । मह एक्कसिं दोसु वा गच्छेमु असहू सव्वहा चेव भुत्ता, ताहे सेमा रातिणियवसहीए गंतु एगतमो मुंजंति ॥१६६०॥ अह संभोतिया वसहि अमावे मंडलिभूमि - प्रभावे वा गिलाणातिकारणेसु वा एगतो ण भुजंति । ताहे इमो विधी - तिण्हं एगेण समं, भत्तटुं अप्पणो 'अवडूतु पच्छा इतरेण समं, आगमणे विरेगो सो चेव ॥१६६१।। १ अस्या व्याख्या अग्रे द्रष्टव्या (गा० १६६१-६२) । २ अर्धः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy