SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ माष्यगाथा १६४८-१६५६ ] चतुर्थ उद्देशकः २५१ अपवादस्यापवादमित्युच्यते - अहव ण सद्धा विभवे, कालं भावं च बाल-बुडादी । णातु णिरंतरगहणं, अछिण्णभावे य ठायंति ॥१६५२॥ मावगाण सद्ध गाऊग, विपुलं च विभवं णाऊण, कालं च दुभिक्खाइयं, गिलाणभाव च, बालवुड्ढाए य अप्पायणं च, एवमाइकज्जेण णाऊण णिरंतरं गेण्हति. जाव य तस्स दायस्स भावो ण वोच्छिज्जति तार दिज्जमाणं वारयति ॥१६५२।। ठवणकुलेसु गेण्हताण इमा सामायारी - दव्यप्पमाण गणणा, खारित फोडित तहेव अद्धा य । संविग्ग एगठाणा, अणेगसाहूसु पण्णरसा ॥१६५३॥ "'दव्वगणणापमाणे" वि दो वि वक्खाणेति - असणादि दव्बमाणे, दसपरिमितभत्तएगमुच्चारो। सो एगदिणं कप्पति, णिक्कंतियत्रो दरो इधरा ॥१६५४॥ तेसु ठवणकुलेसु असणस्स प्रादिसहातो पाण • खाइम - साइमस्स य परिमियापरिमियस्स दबस्स माणं साहुणा जाणियव्वं । गणणबारे जत्थ पारिमियं तत्थ दसहरद्धे एगभत्तट्ठो उच्चरे सं: एगदिश साहूण कप्पति, बितियादिदिणेसु जइ गेण्हति तो गेक्कंतितो होति तम्हा ण कप्पति ॥१६५४।। अपरिमिते आरेण वि, दसण्ह उच्चरति एगभत्तहो । जं वंजणसमितिमपिट्ठो, वेसणमादीसु वि तहेव ॥१६५५॥ जत्थ पुण अपरिमियं रद्धति तत्य पारेण वि दसण्हं णव - अट्ठ-सत्तिमादियाण रद्धे एगभत्तट्ठी उबरति, सो एगदिणं कप्पदि, सो वि प्रतो परं कंतितो भवति । "खारिय-फोडिय' त्ति दार। खारो लोणं जुन्मइ कडच्छूने घयं ताविति, तत्थ जीरगादि सम्भति, तेण ज धूवियं तं फोडियं भवति । व्यंजतेऽनेनेति व्यंजनं, तं च तीमण - माहुरगादि भणति । समिति 'मातलाहणगादि, पिढें उडेरगादि, वेसणं कडुभंडं जीरयं हिंगपत्तसागाति "तहेव" त्ति - जहा असणादियाण . तहा एतेसि परिमियापरिमिताण परिमाणं णायव्वं ॥१६५५।। एवमुच्चारो य - '. 3ग्रद्ध" त्ति दार - मति कालद्धं णातुं, कुले कुले तत्थ ताहे पविसंति । प्रोसक्क्रणादि दोमा, अलंभे बालादि-हाणी य॥१६५६|| मति विद्यमान भोजनकालं कुले कुले क्रमेणोत्क्रमेण वा प्रविसंति, उस्सकणातिया य दो परिहरंति । अह अदेसकाले पविसंति तो उससक्कणातिया दोसा । बालातियाण य अलाभे हाणी ।।१६५६।। १ गा. १६५३ । २ गा० १६५ । ३गा० १६५३ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy