SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ २५० सभाष्य-चूणिके निशीथसूत्रे [ सूत्र-२२ अभिग्गहिया एसणा जिणकप्पियाणं, प्रणभिग्गहिता गच्छवासियाणं । अण्णोण्णोयरणं दर्दू, जो प्रवणवातो भासियवो । सव्वे ते जिणाणाए सकल्पत्वात् ॥१६४७।। ते पुण एसणदोसे कहेंति इमेण विधिणा - बालादि-परिच्चत्ता, अकधितेणेसणादि-गहणं वा । ण य कधपबंधदोसा, अध य गुणा सोधिता होति ॥१६४८॥ संविग्ग-भाविताणं, लोद्धग-दिवंत-भाविताणं च । मोत्तण खेत्त-काले, भावं च कहेंति सुठुत्थं ॥१६४६॥ उजयविहारीहिं जे सड्ढा भाविया ते संविग्गभाविया, पासत्थाईहिं जे भाविता ते बुद्धदिटुंत भाविता। कहं ते पासत्था एवं कहेंति ? - जहा लुद्धगो हरिणस्स पिठुलो धावति, हरिणस्स पलायमाणस्स सेयं लुद्धगस्स वि जेण तेण पगारेणं हं हरिणं आमंतु वावादेंतस्स सेयं । एवं जहा हरिणो तहा साधू, जहा लुद्धगो तहा सावगो। साधू अकप्पियकं उप्पहारातो पलायति । पासत्थो सड्ढे भणाति -- जेण तेग पगारेग सच्चालियादि भासिऊण तुन्भेहिं कप्पियं अकप्पियं वा साहूण दायव्वं, एयं तुझ सेयं भवति । कक्खडखित्तं प्रद्धाणं च पडुच्च साववायं कहति । दुभिक्खादिकालं गिलाणादिभावं पडुच्च साववाय कहेंति । एवमादि कारणे मोत्तु सेसेसु खेत्तादिसु सुठुत्थं कहेंति उत्सर्गत इत्यर्थः ॥१६४६।। संथरणम्मि असुद्धं, दोण्ह वि गेहंत-देंतयाणऽहितं । आउर-दिटुंतणं, तं चेव हितं असंथरणे ॥१६५०॥ फासुसणिज्जा असणादिया पज्जता जत्थ लभंति जत्थ हट्टो य तं संथरंतम्मि संथरे, प्रफासुयं देंत-गेण्हंतगाण अहियं भवति । तं चेव अफासुयं असंथरे हितं भवति । बोदगाह - "तदेव कल्पं तदेवचाकल्पं, कथमेतत् ? प्राचार्याह - आतुरदृष्टान्तसामर्थ्यात्, निरुजस्य विषादिना प्रौषधेन किं प्रयोजनं, सरुजस्म तदेव विषादिकं पत्थं भवति ।।१६५०॥ संचइयमसंचइते, णाऊणमसंचयं तु गेहति । संचइयं पुण कज्जे, णिबंधे चेव संतरितं ॥१६५१।। षय - गुल - मोयगाइणा जे अविणासी ते संचइगा, वीरदहिमादिया विणासी जे ते प्रसंचइया, ठवणकुलेसु पभूतं गाऊण असंचइयं गेहंति, संच इयं पुण गिलाणकज्जे उप्पणे गेहंति, अगिलाणो वि सड्ढग - णिबंधे गेण्हति, तं पुण "संतरित'' ण दिणे टिणणे इत्यर्थः ॥१६५१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy