SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ २३४ . . सभाष्य-चूणिके निशीथसूत्रे [ सूत्र७-१८ एतेहिं कारणेहिं, अत्तीकरणं तु होति नायव्वं । रायारक्खिय-नागरणेगमसव्वे वि एस गमो ॥१५६८।। एतेहिं उत्तरकरणेहिं रणो अत्तीकरणं करेज । रायाणं जो रक्खति सो रायारक्खिप्रो-सिरोरक्षः तत्थ वि सो चेव गमो। णगरं रक्खति जो सो णगररक्खिो कोट्टपाल। सबपगइयो जो रक्खति णिगमा. रक्खियो, सो सेट्टी। देसो विसतो, तं जो रक्षति सो देसारक्खियो, चोरोद्धरणिकः । एताणि सवाणि जो रक्वति सो सवारक्खियो, एतेषु सर्वकार्येषु आपृच्छनीयः स च महाबलाधिकतेत्यर्थः । एतेसि पंचण्हं सुत्ताणं इमं पच्छद्धं अइदेसं करोति । रायारविषय - णागरणेगमसम्बे वि । अपि शब्दाद् देशारक्षको द्रष्टव्यः । एतेसु वि एमेव उस्सग्गववायगमो दट्ठयो । १५६८।। जे भिक्खू रायं अच्चीकरेति, अचीकरतं वा सातिजति ।।सू०॥७॥ जे भिक्खू रायारक्खियं अञ्चीकरेति, अञ्चीकरेंतं वा सातिञ्जति ॥१०॥ जे भिक्खू णगरारक्खियं अञ्चीकरेति, अच्चीकरेंतं वा सातिजति ।।०॥६॥ जे भिक्खू णिगमारक्खियं अञ्चीकरेति, अच्चीकरतं वा सातिजति ॥०॥१०॥ जे भिक्खू देसारक्खियं अच्चीकरेति, अच्चीकरेंतं वा सातिजति ।।सू०॥११॥ जे भिक्खू सव्वारक्खियं अञ्चीकरेति अच्चीकरेंतं वा सातिजति ॥सू०॥१२॥ अर्चनं अर्चा, अर्चाया: करणं अर्चाकरणं । अच्चीकरणं रण्णो, गुणवयणं तं समासो दुविधं । संतमसंतं च तथा, पञ्चक्ख-परोक्खमेक्केक्कं ॥१५६६।। रणो अच्चीकरणं किं ? गुणवयणं सौर्यादि, तं दुविधं - संतमसंतं, एक्केक्कं पञ्चवखं परोक्खं ॥१५६६॥ एत्तो एगतरेणं, अच्चीकरणेण जो तु रायाणं । अच्चीकरेति भिक्ख, सो पावति अाणमादीणि ॥१५७०॥ कंठा इमं गुणवयणं - एकतो हिमवंतो, अण्णतो सालवाहणो राया । समभारभराक्ता , तेण ण पल्हत्थए पुहई ॥१५७१।। राया रायसुही वा, रायामित्ता अमित्तमुहिणो वा । भिक्खुस्स व संबंधी, संबंधि-सुही व तं सोच्चा ॥१५७२।। संजमविग्धकरे वा, सरीरबाधाकरे व भिक्खुस्स । अणुलोमे पडिलोमे, कुजा दुविधे व उवसग्गे ॥१५७३।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy