SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा १५५६ चतुर्थ उद्देशक: राया भणति-प्रहो इमेण समणेण महायणमझे प्रोभामिनो धिक् मुंडितेन दुरात्मना य एवं भाषते। अहवा - एष भोगाभिलाषी मम परिसं निदिउं रज्जविग्धं करेज्ज । तं सो राया हणेज्ज वा, विधेज्ज वा, मारेज्ज वा, रणो जे सुद्री तेहिं प्राणेउं रणो दरिसिते राया तहेव पडिकूलं उवसग्गं करेज्ज। इतरे णाम जे रणो अमित्ता अमित्तसुहिणो वा ते रण्णो पडिणोयत्ताए तं मारेज भिक्खुस्स, णीया वा पडिलोमे उवसग्गे करेज्ज ।।१५६४।। उद्धंसियामो लोगंसि, भागहारी व होहिती मा णे । इति दायिगादिणीता, करेज पडिलोममुवसग्गे ॥१५६।। ___ "उद्धंसिय" त्ति प्रोभासिया अम्हे एतेण लोगमन्झे, प्रोभासियो वा एस अम्ह भागहारी होहिति त्ति मा वा अम्हं अधिकतरो एत्थ रायकुले होहिति ति। दुधयण - घाय- बंधाइएहिं उत्तावेंति मारेति वा । जम्हा एते दोसा तम्हा ण कप्पति रण्णो अत्तीकरणं काउं ॥१५६५।। कारणे पुण कप्पति - गेलण्ण रायगुडे, वेरज विरुद्ध रोहगद्धाणे । ओमुब्भावण सासण, णिक्खमणुवदेसकज्जेसु ॥१५६६॥ गिलाणस्स वेज्जेण उवदिटुं हंसतेल्लं कल्लाणघयं तित्तगं महातितगं वा कलम - सालि-मोदणो वा, ताणि परं रणो हवेज्ज, ए अत्तीकरणं करेति ॥१५६६।। इमा जयणा - पणगातिमतिक्कतो, पारोक्खं ताहे संतसंतेणं । एमेव य पञ्चक्खं, भावं णातुं व उवजूओ ॥१५६७॥ पणगपरिहाणीए जाहे मासलहुँ पत्तो ताहे संतं परोक्खं रणो अत्तीकरणं करेंति, पच्छा असंतपरोक्खं । एमेव य पञ्चवखं संतासंतेहिं णायव्वं । अण्णादेसेण संत परोक्खं, ततो संतं पच्चक्खं । एवं असंतंपरोक्ख पच्चक्खं । रण्णो य भावो जाणियचो - प्रियाप्रियेति । जो य लक्खणजुत्तो उ यो दर्शनीयः तेजस्वी वा स अत्तीकरणं करेति । 'रायदुढे वा उवसमण्णट्ठा, वेरज्जे वा प्रात्मसंरक्षणार्थे, विरुद्धरज्जे वा संकमणट्टा, रोहगे वा णिग्गमणट्ठा, अप्फवंता वा भत्तट्ठा, रणा वा सद्धि प्रद्धाणं गच्छंता, एवं बहुसु उप्पत्तिएसु कारणेसु, प्रोमे वा २भत्तट्ठा, वादकाले वा पवयण उम्भावणट्ठा, पडिणीयस्स वा सासणट्ठा, अतीकतो वा जो णिक्खमेज तवट्ठा, धम्म वा पडिवजिउक्कामस्स धम्पोवएसदाणट्ठा कुल - गणातिकज्जेसु वा प्रणेगेसु ॥१५६७।। जे भिक्खू रायारक्खियं अत्तीकरेति, अंत्तीकरतं वा सातिजति ।।स०॥२॥ जे भिक्खू णगरारक्खियं अतीकरति अत्तीकरतं वा सातिजति ॥सू०॥३॥ जे भिक्खू णिगमारक्खियं अत्तीकरेति, अत्तीकरतं वा सातिजति ॥सू०॥४॥ जे भिक्खू देसारक्खियं अत्तीकरति अत्तीकरेंतं वा सातिजति ॥स०॥ जे भिक्खू सव्वारक्खियं अत्तीकरति, अत्तीकरतं वा सातिजति ।।सू०॥६॥ १ गा० १५६६ व्याख्या। २ अप्फचंता । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy