SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ सभाष्य-चूणिके निशीथसूत्रे [ सूत्र १-६ तत्थ रायकुले दुल्लभो पवेसो, लज्जालुओो वा मो साधू, अपणो असत्तो प्रत्तीकरणं काउं ताहे श्रमच्चमातीहि कारवेति । "एमेव गहणातो असंतं संवज्झति ।" एते चैव कुलघरातिकारणा कोति जहाविजाणतो पच्चक्खं परोवखं संथवं करेज, श्रमच्चमादीहिं वा कारवेज्ज ।। १५५८ । । २३२ एतो एगतरेणं, अत्तीकरणं तु संतऽसंतेणं । अत्तीकरेति रायं, लहु लहुगा आणमादीणि || १५५६ ।। संते पच्चकखे परोक्खे वा मासलहुं, असंते पच्चवखे परोकखे वा चउलहु, आणाइणो य दोसा, गुलोमे पडिलोमे वा उवसग्गे करेज्ज | ११५५६ ॥ राया रायसुही वा, राया मित्ता मित्तसुहिणो वा । व तं सोच्चा || १५६० ॥ भिक्खुस्स व संबंधी, संबंधिमुही सयमेव राया, राज्ञः सुहृदः, ते पुनः स्वजना मित्रा वा राज्ञो, अमित्रा ते स्वजना दायादा प्रस्वजना वा केनचित् कारणॆन विरुद्धा, अमिताण वा जे सुहिणो साधुस्स वा जे संबंधिणो, ताण वा संबंधीण जे सुही, ते तं सोच्वा दुविहे उवसग्गे करेज्ज ।। १५६०।। संजमविग्घकरे वा, सरीरबाहा करे व भिक्खुस्स । लोमे पडिलोमे, कुजा दुविधे व उवसग्गे ॥ १५६१।। संजम विग्धकरे वा उवसग्गे सरीरबाहाकारके वा करेज्ज । जे संजमविग्धकरा ते अणुकूला, इतरे पढिकूला । एते दुविहे उवसग्गे करेज्ज ।। १५६१।। तत्थिमे अणुकुला - सातिज रजसिरिं, जुवरायत्तं व गेण्हसु व भोगे । इति राय तस्सुहीसु व उट्ठेजितरे यतं घेत्तुं ॥ १५६२।। राया भगति - रज्जसिरि साइज्जसु ग्रहं ते पयच्छामि, जुगराइतं विसिट्ठे वा भोगे गेण्हसु, "इति”. उपप्रदर्शने । राया एवमाह, तस्य सुहृदः तेप्येवमेन आहुः । " इतरे" त्ति जे रण्णो पडिणीया पडिणीयाण वाजे सुहिणो, ते तं उप्पन्नावेउं घेत्तुं वि उत्थागं करेज्जा उड्डमरं करेंतीत्यर्थः ।। १५६२ ।। सुहिणो व तस्स वीरियपरक्कमे पातु साहए रण्णो । तोसेही एस णिवं, अम्हे तुण सुट्ट पगणेति || १५६३।। जे पुण भिक्खुमुहिगो ते तस्स साहुस्स वीरियबलपरिक्कम गाउं उप्पब्वावेति साहेति वा रण्णी, सो तं उप्पव्वावेइ । ते पुण किं उपब्धावति ? एस रायाणं तोसेहिति ति, अम्हे राया ण मुट्ठ पगनेति ।।१५६३॥ इमे सरीरवाहाकरा पडिला उवसग्गा मोम धिमुंडिएण कुजा व रञ्जविग्धं मे । एमेव मही दरिमते विप्पदोतरे मारे || १५६५ || Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy