SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ चतुर्थ उद्देशकः ------ -- ------- उक्तस्तृतीयोद्दे शक इदाणि चतुर्थः । तस्यायं संबंधः - पासवण-पडण णिसिकज्ज-णिग्गतो गोमियादि गहितम्मि । तं मोयणटुताए, रायं अत्तीकरणमादी ॥१५५शा पासवां का इया, तस्स पडणं ति वा उज्झणं ति वा एगलैं, णिसी रात्री, एतेण कारणेणं रामो णि गतो. गोमिया दंडवामिया तेहि धेप्पेज्ज, तदित्यनेन साधु संबध्यते, तस्स मोयणटुताए रायाणं पात्मीकरोति । प्रादिसदातो अच्चीकरणमादिसूता सूइया ।।१५५५।। जे भिक्ख रायं अत्तीकरेइ करेंतं वा सातिज्जति ॥स०॥१॥ . अत्तीकरणं रण्णो, साभावित कइतवं च णायव्वं । पुवावरसंबद्ध, पञ्चक्ख-परोक्खमेक्केक्कं ॥१५५६।। तं पण प्रत्तीकरणं दुविध - साभावियं कतितवियं च । साभावितं संतं सच्चं चेव, सो तस्स मय गिज प्रो । कैतवं पुण प्रलियं। तं पुणो एक्के वकं दुविधं-पुत्र 'संथुता वा, प्रवरमिति पच्छासंबद्धं वा। त पुणो दुविध - पच्चवस्वं परोक्वं च । पच्चवखं सयमेव करेति, परोक्खं अण्ण कारवेति । ग्रहवा - राज्ञः समक्ष प्रत्यक्षं, अन्यथा परोक्ष भवति ॥१५५६।। मंते पच्चक्ख-परोक्खे इमं भण्णति - रायमरणम्मि कुल-घर-गताए जातोमि अवहिताए वा । निवासियपुत्तो व मि, अमुगत्थ गतेण जातो वा ॥१५५७।। र'याण मने देवी प्रावण सत्ता कुलघरं गया, तीसे प्रहं पुत्तो जहा खुड्डगकुमारो । भवहियाए य जहा प उमावतीए करकंडू कोइ रायपुत्तो णिच्छूढो । अण्णत्थगतेणं तेणाहं जातो, जहा अभयकुमारो। प्रमुगत्य गएण र ष्णा प्रहं जातो, जहा वसुदेवेण जराकुमारः । उत्तरमहुराणिएण वा अण्णियपुत्तो .।१५५७।। मत परकरणं कह संभवति ? दुल्लभपवेस लज्जालुगो व एमेवऽमच्चमादीहिं । पच्चक्ख-परोक्खं वा. कारेज्जा संथवं कोयी ॥१५५८|| १बद्ध । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy