________________
ध्यगाथा १५६८-१५७६ ]
चतुर्थ उद्देशकः
२३५
गेलण्ण रायदुठे, वेरज्ज विरुद्ध रोहगद्धाणे । अोमुब्भावण सासण, णिक्खमणुवएसकज्जेसु ॥१५७४।। एतेहि कारणेहिं, अच्चीकरणं तु होति कातव्वं । रायारक्खियणागर-णेगमसव्वे वि एस गमो ॥१५७५॥
पूर्ववत् । जे भिक्खू रायं अत्थीकरेति, अत्थीकरतं वा सातिज्जति सू०॥१३॥ . जे भिक्खू रायारक्खियं अत्थीकरेति, अत्थीकरेंतं वा सातिजति ।।स०॥१४॥ जे भिक्खू णगरारक्खियं अत्थीकरेति, अत्थीकरेंतं वा सातिजति ।।सू॥१५॥ जे भिक्खू णिगमारक्खियं अत्थीकरेति, अत्थीकरेंतं वा सातिजति ॥२०॥१६।। जे भिक्खू देसारक्खियं उत्थीकरेति, अत्थीकरेंतं वा सातिजति ।।स०॥१७॥ जे मिक्खू सव्वारक्खियं अत्थीकरेति, अत्थीकरेंतं वा सातिजति ।।सू०॥१८॥
अत्थयते अत्थी वा, करेति अत्थं व जणयते जम्हा ।
अत्थीकरणं तम्हा, तं विज्जणिमित्तमादीहि ।।१५७६।। साहू रायाणं अत्थेति प्रार्थयति । साधू वा तहा करेति जहा सो राया तस्स साहुस्स प्रत्थीभवति प्रार्थयतीत्यर्थः । साधू वा तस्य राज्ञः अर्थ जनयति, धातुवादादिना करोतीत्यर्थः । जम्हा एवं करेति तम्हा प्रत्यीकरणं भण्णति ।
साधू रायाणं भणाति - मम अस्थि विज्जाणि मत्तं वा तीताणागतं नाणं,ताहे सो राया प्रत्थीभवति । आदिसद्दातो रसायणादिजोगा ।।१५७६।। इमं अत्थीकरणं - -
धातुनिधीण दरिसणे, जणयंते तत्थ होति सट्ठाणं ।
अत्ती- अच्ची- अत्थेण, संतमसंतेण लहुलहुया ॥१५७७॥ धातुबातेण वा से अत्थं करेति, महाकालमंतेग वा से णिहिं दरिसेति, एवं अत्थं जणयतो सट्ठागपच्छित्तं ।
"'छक्कायचउसु लहु" गाहा । सीहावलोयणेण गतोऽप्यर्थः- पुनरुच्यते - प्रत्ती अच्ची अत्थी, एतेसु संतेसु मासलहुं, असंतेसु चउलहुं ।।१५७७।।
एत्तो एगतरेणं, अत्थीकरणेण जो तु रायाणं । अत्थीकरेति भिक्खू, सो पावति आणमादीणि ॥१५७८।। राया रायसुही वा, रायामित्ता अमित्तसुहिणो वा । भिक्खुस्स व संबंधी, संबंधिसुही व तं सोच्चा ॥१५७६।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org