SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ सभाष्य-चूणिके निशीथसूत्रे [ मूत्र ३७ ४१ जे भिक्ख अप्पणो कायंसि गंडं वा पिलगंवा अरइयं वा असियं वा भगंदलं वा अण्णयरेणं तिक्षणं सत्थ-जाएणं अच्छिंदिता विच्छिंदित्ता णीहरित्ता विसोहेत्ता उच्छोलित्ता पधोइत्ता अन्नयरेणं आलेवणजाएणं आलिंपेज्ज वा विलिपेज्न वा आलिंपंतं वा विलिपंतं का। सातिज्जति ॥०॥३७॥ जे भिवस्खू तिण्हं भि सुत्ताणं पालायए वोत्तुं च उत्थमुत्तारित्ता इमे पालावगा बहु पालेवसं भवे । अण्णतरगहणं । प्रालिप्यते अनेनेति अालेप: जातग्गहणं प्रकारप्रदर्शनार्थं । सो पालेवो तिविधो-वेदना पसमकारी, पाककारी, पुतादि णीहरणकारी। जे भिक्खु अप्पणो कार्यसि गंडं वा पिलगं वा अरइयं वा असियं वा भगंदलं वा अण्णयरेणं । तिक्वेणं मत्थ-जाएणं अच्छिंदित्ता विच्छिंदित्ता णीहरित्ता विसोहेत्ता पधोइत्ता विलिपित्ता तेल्लेण वा घएण वा वसाए वा णवणीएण वा अभंगेज्ज वा मक्खेज्ज वा अन्भंगेंतं वा मक्खेंतं वा सातिज्जति ॥सू०॥३८॥ जे भिक्खू अप्पणो कार्यसि गंड वा इत्यादि चउरो वि मुत्तालावगे वोत्तु इमे पंचममुत्तारिता पालावगा तेल्लेण वा गतार्थम् । जे भिक्ख अप्पणो कार्यसि गंडं वा पिलगं वा अरइयं वा असियं वा भगंदलं वा अण्णयरेणं तिक्खेणं मत्थ-जाएणं अच्छिंदित्ता विच्छिंदित्ता नीहरित्ता विसोहेत्ता पधोइत्ता विलिंपित्ता मक्खेत्ता अण्णयरेणं धूवणजाएणं धूवेज्ज वा पधूवेज्ज वा, धृतं वा पर्वतं वा सातिज्जति।।मु०॥३६॥ एनेसि इमा संगहणि - गाहा - णीणेज्ज पूय-रुधिरं, तु उच्छोले सीत-वियड-उसिणेणं । लेवेण व आलिंपति, मक्खे धृवे व आणादी ॥१५०६॥ शीगन्ज पूयाती ततो उच्छोलेति, ततो प्रालिपति, ततो मक्खेति, ततो धूवेति । एवं जो करेति सो प्राणातिदोमे पावति । प्रायविराहणा मुच्छाती भवति । सजमे पाउक्कायातिविराहणा ॥१५० । एवं ता जिगकप्पे, गच्छवासीण विणिक्कारणे एवं चेव । जतो भण्णति - णिक्कारणे ण कप्पति, गंडादीएसु छेत्र-धुवणादी। आसज्ज कारणं पुण, सो चेव गमो हवति तत्थ ॥१५०७।। पुव्वद्धं कळं। कारणे पुण प्रासज्ज, एसेव कमो - सत्यादिणा अछिदति, जइ ण पण्णपइ तो प्रयाति गीहारेति । एवं अप्पणयंते उत्तरोत्तरपयकरणं ॥१५०७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy