SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ मानवाचा १५०६-१५१३ ] तृतीय उद्देशकः २९७ णच्चुप्पति तं दुक्खं, अभिभूतो वेयणाए तिव्वाए । अद्दीणो 'अव्वहितो तं दुक्खऽहियासए सम्मं ॥१५०८॥ अब्बोच्छित्ति-णिमित्त, जीतट्ठीए समाहिहेतु वा। पमज्जणमादी तु पदे, जयणाए समायरे भिक्खू ॥१५०६।। पूर्ववत् । जे भिक्ख अप्पणो पालु-किमियं वा कुच्छि-किमियं वा, अंगुलीए निवेसिय निवेसिय णीहरति, णीहरंतं वा सातिज्जति ।।मू०॥४०॥ पालु अपानं, तम्मि किमिया समुच्छति । कुक्खीए किमिया कुक्खि-किमिया, ते य जूमा भवति । ते जति सणं वोसिरिउ अपाणभंतरे थक्केज्जतो ते पालुकिमिये अंगुलीए णिवेसिय प्रवेश्य पुणो पुणो णीहरति परित्यजतीत्यर्थः। इमा णिज्जुत्ती - गंडादिएसु किमिए, पालु-किमिते च कुच्छि-किमिते वा । जो भिक्खू णीहरती, सो पावति प्राणमादीणि ॥१५१०॥ गंडादिएसु व्रणेसु पालुप्रो वा, कुच्छि - किमिए वा, जो भिक्खू णीहरति सो प्राणातिदोसे पावति । णीहरणकप्पोवदरिसणत्थं भण्णति - णिक्कारणे सकारणे, प्रविधि विधी कट्ठमादिगा अविधी । अंगुलमादी तु विधी, कारणे अविधीए सुत्तं तु ॥१५११॥ गिकारणे प्रविधीए, कारणे विधीए । कट्टमादिएहि जति णीहरति तो प्रविधी, अंगुलमादिएहि विधी भवनि । ततियभंगे सुतं, चरिमे सुद्धो । दोसु पाइल्लेसु च उलहुँ । उस्सग्गेणं विधीए अविधीए वा ण णीहरियवा । तेमु विराहिज्जतेसु संजमविराहणा, खते ग्रायविराहणा, तत्थ गिलाणादि प्रारोवणा तम्हा अहियासेयत्वं ॥१५११॥ णच्चुप्पइ तं दुक्खं, अभिभूतो वेदणाए तिव्याए । अहीणो अव्वहितो, तं दुक्खऽधियासए सम्मं ॥१५१२॥ अयोच्छित्ति-णिमित्तं, जीतट्ठीए समाधिहेतुं वा । गंडादीसु किमिए, जतणाए णीहरे भिक्ख ॥१५१३॥ तेसि णीहरणे का जयणा ? पउमे वा, अल्लचन्मे वा । सेसं पूर्ववत् ।।१५१३।। जे भिक्ख अप्पणो दीहाओ णह-सिहायो कप्पेज्ज या संठवेज्ज वा, कप्तं वा संठवेंतं वा सातिज्जति ॥०॥४१॥. १ निश्चलः । २८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy