SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ भायगाथा १४७७-१४६६ ] तृतीय उददेशकः हत्येण ण दाएति, इमो इम्रो त्ति, प्रणावडतो प्रणाभिडंतो उ फासणादोसपरिहरणत्थं (णउणतो प्र . ) तो प्रणतो मुहं पलोएतो 'सणियं भगाति "प्रभुगेण दहिमादिणा कज्जं होज", तं च गच्छुवगाहकरं पणीयं पलिट्ठ पज्जतं दव्वं पलोएति ।। १४८२ ।। जे भिक्खू गाहाबइ- कुलं पिंडवाय-पडियाए अणुपविट्ठे समाणे परं ति घरंतराओ असणं वा पाणं वा खाइमं वा साइमं वा अभिहडं आह दिज्जमाणं पडिग्गाहेति; पडिग्गार्हेतं वा सातिज्जति ||०||१५|| तिष्णि गिहागि तिघरं, तिघरमेव अंतरं तिघरंतरं किमुक्तं भवति गृहत्रयात् परत इत्यर्थः । हवा - तिष्णि दो अंतरात् तृतीय अंतरात् परत इत्यर्थः । श्रायाए गृहीत्वा किंचित् श्रसणाती भिडदोसेण जुत्तं प्रहट्टु साहुस्स देज्ज जो प्रणाइण्णं, तिघरंतरा परेणं आइ वा अणुवउत्तो गेण्हति तस्स मासलहुं । इमो णिज्जुत्ति - वित्थरो - - आइण्णमणादण्णं णिसिहाभिहडं व णो णिमीहं वा । 1 णिमीहाभिहडं ठप्पं, णो णिसीहं तु वोच्छामि || १४८३ ॥ ग्राहडं दुविधं – आइष्णमणा इणं च । अणाइणं दुविधं - जिसीहाभिहडं, नो मिसीहाभिहडं च । णिसोहं णाम अप्रकाशं, णो मिसीहं ग्राम प्रकाश । णिसीहा भिड्ड चिट्ठउ ताव, णो गिसीहं ताव वोच्छामि ।। १४६३॥ सग्गाम - परम्गामे, घरंतरे णो घरंतरे चैव । तिघरंतरा परेणं, घरंतरं तं मुणेपव्वं ॥ १४८४ ॥ मुग्गामा हडं दुविहं - घरंतरं गो घरंतरं च । तिघरंतराम्रो परेणं जं तं घरंतरं भणति ॥ १४८४ ॥ बाग - साहिणिवेसण, सग्गामे णो घरंतरं तिविहं । परगाव दुविधं, जलथल नावाए जंघाए || १४८५|| २०१ - बाडगा घो, साहितो, गिवेसणानो • वाडगस्स पाडगेति संज्ञा, घरपंती साही भण्णति, महाघरस्स परिवारघरा गिवेसणं भष्यति । जं परगामाह्ड नं दुविहं - सदेसगामाओ, "इयरे" ति परदेसगामा वा । एवं दुविधं पि जलेग वा थलेग वा प्राणिजति । जं जलेग, तं नावा तारिमेण वा, जंघातारिमेण वा ॥१४८५॥ जं थलेण तं - ist बलिग का सीसेण चतुव्विधं थले होति । एक्केकं तं दुविधं, सपच्चवातेयरं चैव ॥ १४८६ ॥ "भंडी " गड्डी भाति । "बहिलगो" त्ति गोणातिपिट्ठीए लगड्डा दिएसु आणिज्जति "काए” कावोडीसंकातिएण प्राणिज्जति, मिरेण वा, एवं चउत्र्विधं थलेण भवति । एवं जल थलेमु दुविधं पि१ सयं पा० । २ बलियं प्र० । - Jain Education International For Private & Personal Use Only ܕ www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy