SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ इमं पच्छितं - दंसणवायला, समावासु चउगुरु होंति । जीवित-चरितभेदा, विसचरिगादीसु गुरुगा तु ॥१४७७॥ दंसणावावे चउलडु, सेमावाओ बंभाबायो प्रायविराहणा य एतेसु चउगुरु । इवाणि ""भेदा य" ति ग्रस्य व्याख्या - जीवित पश्चार्धम् । तत्थ कनाति पडिणी उवसगादि विसं गरं वा देख, जीवितभेदो भवति । चरिगाओ भष्णतराम्रो वा कुलटाम्रो चरितभेतो ह्वेज्ज। जीवित- चरणभेदे च उगुरुगं चैव पच्छितं ।। १४.७।। समाइणा खलु तव्विवरीता तु होति आण्णा | अण्णा कोयी, भत्तेण पलोयणं कारे || १४७८ || भाष्य- चूर्णिके निशीथसूत्रे एस जावतियादिदोसट्टा अणानिष्णा । जावतियानिदोसविवमुक्का ग्राइण्णा । कोइ सी ग्राइण्णाए भगाति- तुब्भे पलोएह. जं एस्य मच्चति तं प्रच्व, सेसं मरुगादीश्राणं पयच्छामि ॥। १४७८ ।। तं जो उ पलोएज्जा, गण्हेज्जा श्रायइज वा भिक्खू | सो आणा अणवत्थं मिच्छत्त-विराधणं पावे ।। १४७६ ।। एवं भणिती जो तं पलोएज्ज व्हेज वा यदिएज्ज वा सो ग्राणाभ वति अणवत्थं करेति मिन्द्रनं जणयति । प्रायसंजमविराहणं च पावति ॥९४७॥ पुत्रं पलोतिते गहिते वा इमे दोसा पडिणीय विसकखेवी, तत्थ व अण्णत्थ वा वितणिस्सा | मरुगादीण पत्रोमो अधिकरणुस्फोस वित्तयो || १४८० || साणा जं पलोइयं भन्तराण तत्थ डिणीम्रो उवासगादि विसं खिवेज | इमा जयणा [ सूत्र - १३ 4 साधुसाए वा पट्टिो प्रणत्थ वा को नि विसं पक्खिवेजा । ग्रच्छते यस्वादमा मरुगादयः मिमियस पट्टा भोऩ गेच्छते, समभाग पुवं दनं उक्कोस वा वियति अगारदा वा करेज्ज, साहु वा पोहणेज, प्रमुइह वा छिति । उष्फोमेज रिभवति सोवा मखडिसामित्रो बीया रे प्रभुज संजयागं पसेन । रिक्को में विजयो जाम्रो होज्जति । अथवा धिज्जायागं दादा भावे, एना विनवी ग्रविगो जाओ ति ।।१४८० 'भवे कारण जेण पलोएज्ज । सिओमोरिए. रायदु भए व गेलणं । श्रद्धाणरोध वा जनणाए पलोयण कुज्जा ।। १४=१ || १ गा० १४.२ । Jain Education International हन्थे अमिते ( तो ) अणावडती मणो (णं) श मंनो य । दिस्मण्णतां मुहा भणति होज्ज णं कज्जममुएणं ||१४=२|| For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy