SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ भायगाथा १४६६-१४७६ । तृताय उदशक: २०७ पदमा नि जाव निगा ताप सन्वेसि तडियकापडिगाणं प्राचंडालेस् दिज्जति । "बितिय' त्ति पगिता, प्रकण गण्या प्रगण्या, पामंडीणं चेव तेसि पगणियाणं, दस सस रक्खा, दस शाक्या, दश परिवाट, दसश्वनाटा एवमादि । मखेने जा सकोमं जोयणन्भनरे, क्षेत्रावग्रहाम्यन्तरेत्यर्थः । अखिले जा सचित्तपुढवीए, गनिनवम्मतिकायादिासु वा ठिता ॥१४७३॥ एतासु च उसु वि इमं पच्छित्तं - जावंनिगाए लहुगा, चतुगुरु पगणीए लहुग संक्खेत्ते । मीसग मचित्त-ऽणंतर-परंपरे कायपच्छित्तं ॥१४७४|| जावंतियाए अन्यतो चउलहुँ, सुत्तादेसतो मासलहुं । पगतियाए चउगुरु । सखित्ते संखडिगमणे पउलहं, परित्तमीसेणंतरे मासलहु, अणंतमीसे अणंतरे मासगुरु । दोसु वि मीसेसु परपरे लहुगुरु पणगं, सचिते पग्निप्रांतरे व उलहु, परंपरे मासल हु, अणंते एते चेव गुरुगा । एयं कायपच्छितं ॥१४७४।। ''वाहिर" त्तिस्य व्याख्या - बहि वुड्ढी अद्धजोयण, लहुगादी अट्टहिं भवे सपयं । चरगादी आइण्णा, चतुगुरु हत्थादि भंगो य ॥१४७५।। बहिखेत्तस्स जाव अद्धजोयणे चउलहु, ततो परंपरवढिए अद्धजोयणे च उगुरुगं, दिवड्ढजोयणे छलहुँ, दुसु छगुरु, चउसु छेप्रो, अट्ठसु जोयणेसु मूलं, भिक्खुणो सपदं । उवज्झायस्म च उगुझगातो मट्ठसु य प्रणवहो । प्रायरियस्स छन्लहुयातो अट्ठमु चरिमं । अहवा - खेत्तबहि ति पढम ठाणं, ततो परं प्रद्धजोयणवड्ढीए अट्टेसु च उलहुगाति घट्टसु पदेसु । ‘सपत" ति पारंचियं भवति । अहवा - खेतबहिअद्धद्धजोगबुड्ढीए चउलहुगादि नउसु जोयणे पारंचियं । अभिक्खसेवाते अट्ठम् मपदं पावति । __ यातिण्ण ति अस्य व्याख्या - चरग - परिवायग - हड्डस रक्खादिएहिं तडियकप्पडिएहिं य जा प्राइ"या प्रादुला तं गच्छतो च उगुरु, तत्थ अति जणसमद्देण हत्यपायपत्तादियाणं भंगो भवति । च सद्दामो उबकरण मेहातियाण अवहारो भवति ।। १४७५।। अविसुद्धपह त्ति अस्य व्याख्या - कायेहऽविसुद्धपहा, मावत तणहि पच्चवाता तु । दमणवंभे आता, तिविध अवाना बहि तर्हि वा ॥१४७६।। संखडि गच्छतो अंतरा कएिहिं पुढवीग्राउवणस्सतितमातिएहिं पहो अदिसुद्धो - संसक्तेत्यर्थः । "मपञ्चवाय" त्ति जत्थ पच्चवाग्रो प्रत्थि सा सपञ्चवाता । ते य पच्चवाया अंतरा बहिं वा, सोहादिमावयतेणा हिमादिया । ते तु अभिगयधम्मा तत्थ चरगादिपहिं वुग्गाहिज्जंति, एस दंसणावातो। चरियादियाहि अण्णाहि वा इत्थीहि मत्तप्रमत्ताहिं प्रातपरसमुत्थेहि दोसेहि बंभविराणा, एस चरणावायो । प्रायावातो वुत्तो। एतेहि तिविधा प्रवाया भवंति ।।१४७६।। १ गा० १४७२ । २ गा० १४७२ । ३ गा० १४७२ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy