SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ २१० सभाष्य-चूर्णिकेनिशीथसूत्रे [सून १५-२० सपच्चवायं, "इतरं" वा अपच्चवायं । पच्चवानो पुण जले गाहा मगर - मच्छादि, थले चोर सावत - वालातितो प्रणेगविहो ॥१४८६॥ एतं सदेसाभिहडं, भणितं एमेव होति परदेसे । जल-थलमादी भेया, सपच्चवातेतरा णेया ।।१४८७॥ परदेसाभिहडे वि जल-थलादिभेदा सपच्चवाया इतरा सब्वे भाणियव्वा ॥१४८७॥ एयं णो णिसीहं भणियं । मिसीह भण्णति एसेव गमो णियमा, णिसीहाभिहडे वि होति णायन्यो । आइण्णं पि य दुविधं, देसे तह देसदेसे य ॥१४८८।। णिसीहाभिहडे वि एसेव गमो यन्वो । एयं सव्वं अणाइण्णं भणियं ।। इदाणि पाइण्णं तं दुविधं - देसे देसदेसे य । देसो हत्थसयं, तस्स संभवो परिमुज्जमाणीए दीहाए घंघसालाए, संखडीए वा परिएसणपंतीए । हत्थसता पारतो देसदेसो भण्णति ।।१४८८।। सुत्तनिवातो सग्गामाभिहडे तं तु गेण्हे जे भिक्खू । सो आणा अणवत्थं, मिच्छत्त-विराधणं पावे ॥१४८६॥ सग्गामाभिहडे सुत्तणिवातो, सेसं कंठं ।।१४८६।। अणाइण्णं पि कारणे गेण्हेजा, ण दोसो - असिवे प्रोमोयरिए, रायदुढे भये व गेलण्णे। .. अद्धाण रोधए वा, जतणा गहणं तु गीतत्थे ॥१४६०॥ पणगपरिहाणी जयगाए जतिऊण जाहे मासियं पत्तो ताहे गेण्हति । गीयत्थ-गहणात। गायत्थो तं गेण्हतो वि संविग्गो भवति । अहवा - जयणं जाणति त्ति गीयत्थो गेण्हति स णिद्दोसो। अगीयत्थे पुण णत्थि जयणा, तेण तस्स जहा तहा गेहतो सदोसतेत्यर्थः ॥१४६०॥ जे भिक्खू अप्पणो पाए आमज्जेज वा पमज्जेज्ज वा, आमज्जंतं वा पमज्जंतं वा सातिज्जति ॥सू०॥१६॥ अप्पणो पाए प्रामज्जति एक्कसि, पमज्जति पुणो पुणो । अहवा हत्येण प्रामज्जणं, रयहरणेण पमजणं । तस्स मासलहुं । इमा णिज्जुत्ती - आइण्णमणाइण्णा, दुविहा पादे पमज्जणा होति । संसत्ते पंथे वा, भिक्ख-वियारे विहारे य ॥१४६१।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy