SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ समाष्य-बूणिके निशीथसूत्रे [ सूत्र-१६ अहवा - 'उदुयं उगिण्हतीति उग्गहणंतगं, तच्च तनु पर्यन्ते मध्ये विशालं नौवत् । ब्रह्मचयंसरक्षणायं गृह्यते । गणणाप्रमाणेनैकं । प्रावित्रीजातसंरक्षणार्थ धने वस्त्र क्रियते, पुरुषसमानस्पर्शपरिहरणार्थ समानस्पर्शत्वाच्च मसिणे वस्त्रे क्रियते । प्रमाणतः स्त्रीशरीरापेक्ष्यम् ।।१४००।। पट्टो वि होति एगो, देहपमाणेण सो तु भइयन्बो । छादंतोग्गहणतं, कडिबंधो मल्लकच्छा वा ॥१४०१॥ क्षुरिकापट्टिकावत् पट्टो दटुब्वो, अंते बीडगबद्धो, पुहुत्तेण चउरंगुलप्पमाणो समरित्तो वा, दीहत्तणेण इथिकडिप्पमाणो, पिहुलकडीए दीहो, किसकडीए हस्सतरो, एतदेव भाज्जं. उगहणंतगस्स पुरपिट्ठतो दो वि तोडेच्छाएंतो कडीए बज्झति । तम्मि बद्धे मल्लकच्छावद् भवति ।।१४०१॥ अड्ढोरुगो तु ते दो वि, गेण्हितुं छायए कडीमागं । जाणुप्पमाण चलणी, असिविता लंखियाए व ॥१४०२॥ अड्डो-उरुकाघ भजतीति प्रड्डोरुगो। उपरिष्टा उगहणंतगं पट्ट च एते दो वि गिहिउ ति, सव्वं कडीभागं छादयति, मल्लचलणाकृति । नवरं - ऊरुगान्तरे ऊरुगेसु च योणिबंधः । चलणिगा वि एरिसा चेव, गवरं - अहे जाणुप्पमाणा योत्रकनिबद्धा, लंखिया-पारधानवत् ।।१४०२॥ अंतो णिसणी पुण, लोणा कडि जाव अद्धजंघाती । वाहिरगा.जा खलुगो, कडी य दोरेण पडिबद्धा ॥१४०३|| पुणो त्ति सरूवावधारणे पडिहरणकाले लोणा परिहरिज्जति, मा उन्भूता जणहासं भविस्सति । उरि कडीपो प्रारदा प्रहो जाव अदजंघा । बाहिरणियंसणी उरि कडीनो पारद्धा जाव अहो खलुगो, उरि कडीए दोरेण बज्झति ॥१४०३।। अधो सरीरस्स षड्विधमुपकरणं, दवरकसप्तममाहितं । अतः ऊध्वं कायस्स - छादेति अणुकुइए, गंडे पुण कंचुरो असिब्बियो । __एमेव य उक्कच्छिय, सा णवरं दाहिणे पासे ॥१४०४॥ प्रच्छादयति "अणुकुए" ति अनुकुंचिता, अनुक्षिप्ता इत्यर्थः, गंड-इति स्तना । अधवा - "अणुकुंचित" ति - मनुः स्वल्पं, कुच स्पन्दने, कंचुकाभ्यन्तरे सप्रवीचारा, ण गाढमित्यर्थः । गाढ-परिहरणे प्रतिविभागविभक्ता जनहार्या भवन्ति, तस्मात् कंचुकस्य प्रसिदिलं परिधानमित्यर्थः । स च कंचुको दोहत्तणेण सहत्थेणं अड्डाइज्जहत्थो, पुहुत्तेणं हत्यो, असिवितो, कापालिककंचुकवत, उभमो कडिदेसे जोत्तयपडिबद्धो। महवा - प्रमाणं सरीरात् णिष्पादयितव्यमित्यर्थः । कच्छाए समोव उवकच्छं, वकारलोपं काउं तं छादयतीति उक्कच्छिया पाययसीलीए उक्कच्छिया । एमेव य उक्कच्छियाए प्रमाणं वक्तव्यम् । सा य समचउरंसा । सहत्येण दिवड्ड हत्या । उरं दादिगपास पटुिं च च्छादेंति परिहिज्जति । बंधे वामपासे य जोत. पडिनद्धा भति ॥१४०४।। १ । २ परके टखने तक। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy