SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा १३८७-१४०० ] द्वितीय उद्देशक: १८९ जे पावरणवज्जिया ते विसुद्धजिणकप्पिया भवंति । तेसि दुविध एव उवही भवति । दुनियो शवविधो वा ॥१२६२॥ अविसुद्ध-जिणकप्पियाणं इमो - पत्तं पत्ताबंधो, पायट्ठवणं च पादकेसरिया । पडलाइं रयत्ताणं, च गोच्छो पायणिज्जोगो ॥१३६३॥ कंठा तिपणेव य पच्छागा, रयहरणं चेव होति मुहपोत्ती । एमो दुवालसविधो, उवधी जिणकप्पियाणं तु ॥१३६४॥ कंठा जिणकप्पियाणं गणणप्पमाणमभिहितं । इदाणि थेराण - एते चेव दुवालस, मत्तग अतिरंगचोलपट्टो उ । एसो चोद्दसरूवो, उवधी पुण थेरकप्पम्मि ।।१३६॥ कंठा इदाणि अज्जाणं गणणप्पाणं भण्णति - पत्तं पत्ताबंधो, पादट्ठवणं च पादकेसरिया । पडलाई रयत्तणं, च गोच्छउ पायणिज्जोगो ॥१३६६॥ कंठा तिण्णेव य पच्छागा, रयहरणं चेव होति मुहपोती। तत्तो य मत्तो खलु चोदसमे कमढए होति ॥१३६७।। उ(अ)ट्ठगमयं कसभायणसंठाणसंठियं कमढयं चोलपट्टठाणे चोद्दसमं मत्तयं भवति ॥१३६॥ अण्णो देहलग्गो प्रोहियो इमो - उग्गहणंतगपट्टे, अड्ढोरुग चलणिया य बोधव्वा । अभिंतर-बाहि-णियंसणीय तह कंचुए चेव ॥१३६८।। अोकच्छिय-वेकच्छिय, संघाडी चेव खंधकरणी य । अोधोवहिम्मि एते, अज्जाणं पण्णवीसं तु ॥१३६६।। एतातो दो दार-गाहारो ।।१३६६॥ इयं व्याख्या - अह उग्गहणंतग णाव-संठियं गुज्झदेसरक्खट्ठा । तं तु प्पमाणेणेक्कं, घणमसिणं देहमासज्ज ॥१४००॥ अहेत्यानन्तर्ये, द्वारोपन्याससमनन्तरं व्याख्या ग्रन्थ इति, यथा चोलस्स पट्टगो चोलपट्टगो एवं उग्गहस्स गंतगो उग्गहणंतगो इति । उग्गह इति जोणिदुवारस्स सामहको संज्ञा । १ काधमयं। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy