SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ १८८ सभाष्य-चूणिके निशीथसूत्रे [सूत्र-५६ अतो उवकरणं भण्णति, सो दुविधो - अोहे उवग्गहम्मि य, दुविधो उबधी समासतो होति । एक्केक्को वि य तिविधो, जहण्णो मज्झिमुक्कोसो ॥१३८७॥ ओहोवधि ति मोहः संक्षेपः स्तोकः, लिंगकारकः । अवश्यं ग्राह्यः अवग्गहोवही, प्रोत्पत्तिकं कारणमपेक्ष्य संजमोपकरणमिति गृह्यते । एस संखेवतो दुविधोवही। प्रोघिनो उवग्गहिरो य । तिविधो - जहष्णो मज्झिमो उक्कोसो ॥१३८७॥ अोहोवही गणणपमाणेण पमाणपमाणेण य जुत्तो भवति । इमं गणणप्पमाणं - बारस चोद्दस पणवीसयो य अोघोवधी मुणेयव्यो। जिणकप्पे थेराण य, अज्जाणं चेव कप्पम्मि ॥१३८८॥ बारसविहो चोदसविहो पणवीसविहो ओहोवही । एअं गणगप्पमाणं यथासंख्यं जिणाण थेराण मज्जाण य । कल्पशब्दो पि प्रत्येक योज्यः ।।१३८८।। अोधोवधी जिणाणं, थेराणोहे उवग्गहे चेव । ओहोवधिमज्जाणं, अवग्गहिओ य णातव्यो ॥१३८६॥ जिणाणं एगविहो ओहोवधी भवति । थेराणं अज्जाण य प्रोहियो उवगहिरो य दुविहो भवति ॥१३८६॥ जिणकप्पियनिरूपणार्थमाह - जिणकप्पिया उ दुविधा, पाणीपाता पडिग्गहधरा य । पाउरणमपाउरणा, एक्केक्का ते भवे दुविधा ॥१३६०॥ जिणकप्पिया दुविधा भवंति - पाणिपात्रभोजिनः प्रतिग्रह-धारिणश्च । एकैका दुविधा दट्ठव्या - सपाउरणा इयरे य ॥१३६०॥ जिणकप्पे उवहीविभागो इमो - दुग-तिग-चउक्क-पणगं, णव दस एक्कारस एव बारसगं । एते अट्ठ विकप्पा, जिणकप्पे होंति उवहिस्स ११३६१॥ पाणिपडिगहियस्स पाउरणबज्जियस्स जहणोवही दुविधो - रयहरणं मुहपोत्तिया य। तस्सेब साउरणस्स एगकप्परगहणे तिविहो, दुकप्पगहणे चउबिहो. तिकप्पगणे पंचविहो । पडिग्गहधारिस्स अपाउरणस्स मुहपोत्तिय रमोहरण - पादणिज्जोगसहितो णवविहो जहणो । तस्सेव एगप्पग्गपणे दसविहो । दुकप्पग्गहणे एक्कारसविधो । तिकप्पग्गहणे बारसविधो । पच्छद्धं कंठं ।।१३६१॥ अहवा दुगं य णवगं, उवकरणे होति दुण्णि तु विकप्पा । पाउरणं वजित्ताणं विसुद्धजिणकप्पियाणं तु ॥१३६२।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy