SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा १४०१-१४१० द्वितीय उद्देशक: १६१ 'वेकच्छिता तु पट्टो, कंचुगमुक्कच्छितं व छाडेतो। संघाडीतो चतुरो, तत्थ दुहत्था उवस्सयम्मि ॥१४०५॥ उक्कच्छियं प्रति विपरीते उवअत्थे परिहिज्जति, सा बंधाणुलोमा पाययसीलीए वेयच्छिया भण्णति, तु सद्दो उक्कच्छियसादृश्यावधारणे दृष्टव्यः । वामपार्श्व परिधानविशेपे वा दृष्टव्यः । सो य वेयच्छियापट्टो कंचुयं उक्कच्छियं व च्छाएंतो परिहिज्जति । उवरि परिभोगायो संघाडीमो चत्वार, पुहुत्तेण दुहत्थवित्थडा, दोहत्तणेण कप्पपमाणा चउहत्था वा । एवं सेसासु वि तिसु संघाडीएसु दोहत्तणं पहुत्तं पुण गंथसिद्धं ॥१४०५।। परिभोगमाह - दोणि तिहत्थायामा, भिक्खट्टा एग एग उच्चारे । अोसरणे चउहत्था, अणिसण्णपच्छादणमसिणा ॥१४०६।। । दो तिहत्थ वित्थडा जा ताण एक्का भिक्खट्टा, एगा उच्चारे भवति । समोसरणं गच्छती चउहत्व पाउणति । तत्थ अणिसण्णाए खंधानो पारद्धं जाव पाते वि पच्छातेति । वण्णसंजलणार्थ मसिणा । एता चउरो वि गणणप्पमाणेण एकं रूवं, युगपत् परिभोगाभावात् ।।१४०६।। खंधकरणी चउहत्थवित्थरा वातविधुतरक्खट्ठा। सुज्जकरणी वि कीरति, रूववतीए कडुह हेउं ॥१४०७॥ चउहत्यवित्थडा चउहत्थदीहा समचउरसा पाउरणस्स वायविहुयरक्खणट्टा चउफला खंधे कीरइ । सा चेव खंधकरणी, रूववतीए खुज्जकर णत्थं पट्ठिखंधखवगंतरे संवत्तियाए मसिणवत्यपट्टगेण उकच्छिवेयचिण्णिकाइयाए कडुभं कज्जति ॥१४०७।।। संघातिएतरो वा, सव्वो वेसा समासतो उवधी । - पासगवद्धमझुसिरे, जं वाऽऽइण्णं तयं णेयं ।।१४०८॥ सन्चो वेस उवही प्रमाणप्रमाणेन दुगादिसंघातितो एगगिनो वा भवति । पासगबंधो कीरतिपासगबंधत्ता वेव प्रभुसिरोवहि सिव्वणहि वा झुसिरे, पडिधिग्गलं वा न दायव्वं, विरलिमादि वज्जितो वा प्रज्झसिरो जं च दबखित्तकालभावेमु तं णेयं ग्राह्यमित्यर्थः ।।१४०८।। प्रोहावहारणत्थं पोहावग्गहप्रदर्शनार्थ चाह - जिणा बारसरूवाई, थेरा चोदसरूविणो । 'ओहेण उवथिमिच्छंति, अश्रो उड्ढे उवग्गहो ॥१४०६॥ उक्कोसो जिणाणं, चतुम्विहो मज्झिमो वि य तहेव । जहण्णो चउबिहो खलु, एत्तो वोच्छामि थेराणं ॥१४१०॥ पडिग्गहो तिगिण य कप्पा एस चउवि हो उक्कोसो। रयहरणं पडलाइ पतगबंधो रयत्ताणं एए चउरो मज्झिमो । मुहपोत्ति पादकेसरिया गोच्छनो पादढवणं च एस चउविहो जहणो । १ वैकक्षिका। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy