SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा १६७५-१३७७ ] द्वितीय उद्देशकः १८५ तंदुला दुविधा कज्जति - 'मोरगगिरमिस्सा इतरे य । ताहे साधुमज्मातो एगो साधू अपसरति । गिहिणो पणीयो- तुभं एगो कि चि गेण्हतु । गिहिते य ागतो साधू भणाति -पंतीए ठाह, ठितेसु सो णिमित्तिय साधू उदगं अंजलीए ददाति । जेण य तं दिटुं साहुणो घेप्पमाणे साधू तंदुले दाति । जेण गहितं तस्स पेहणं तंदुलवतिमिस्से ददाति । इतरेसु सुद्धा । सो व णेमित्तियसाहू ते पेहणे दह्र भणाति - इमिणा गहियं ति । एवं पच्चए उप्पणे भीता चितेंति - भोतियरस एते साहिस्संति, तो अम्हे साहूणं साधामो अप्पेमो वा । अहवा - पडिणीतो "दोण्ह वि मा होउ" ॥१३७४॥ इमेसु पक्खिवति - पुढवी आउकाते, अगडवणस्सइ-तसेसु साहरई । घेत्तूण व दातव्यो, अदिट्ठदड्ढे व दोच्चं पि ॥१३७५।। कश्चित् प्रत्यनीक: साधुचर्याभिज्ञः सचित्तपुढवीए प्राउ - वणस्सति - तसेसु पक्खितं ण गोण्हहंति ति पक्खि वति, कूवे वा पक्खिवति । जति वि एतेसु पक्खित्तो तहावि एत्ततो घेत्तुं दायन्वो । सव्वहा – “प्रदिठे दड्ढेव दोच्चंपि'' ति - कप्पस्त तइतोद्दे सेऽभिहितं । इह खलु निग्गंधाण वा निग्गंथीण वा पाडिहारिए वा सागारियसंतिए वा सेज्जासंथारए विप्पणसेज्जा से य अणुगवेसियव्वे, सिया से अ अणुगवेस्समाणे लभेजा तस्सेव अणुपदातव्वे सिया त अणुगवेसमाणो नो लभेजा व से कप्पनी से दोच्च पि उग्गहं अणुण्णवेत्ता परिहारं परहरित्तए। दोचोग्गहो त्ति ।।१३७५।। चोदग अाह - " तस्स कि चि प्राइक्खिजति - जहा गट्ठो । गतुं भणाति - "पुव्वं पडिहारितो दत्तो इदा णि गिज्ज देहि" ति एस दोच्चोगहो । पायरिय पाह दिटुंत पडिहणित्ता, जतणाए भदो विसज्जेति । मग्गंते जतणाए, उवधिऽग्गहणे ततो विवातो ॥१३७६।। दिटुंत इति चोयगाभिप्राय, तं पडिहणिता जयगाए संथारसामिगो कहिज्जति । कहिते भद्दतो विसज्जेति - गच्छह ण भणामहं कि चि । अह पंतो संथारगं मग्गति ताहे अणुसट्टादी कज्जति । अहिच्छते जयणाए पंतोवधी दिज्जति, उक्करणं वा । प्रणिच्छते बला वा सारुवाहि गेण्हमाणे ततो गसमा (?) करगे विवानो कजति ।।१३७६।। अस्यैव गाथार्थस्य व्याख्या - परवयणाऽऽउदृढ, संथारं देहि तं तु गुरु एवं । आणेह भणति पंतो, तो णं दाहं ण वा दाहं ॥१३७७॥ "परः" चोदकः तस्य वचनं धम्मकहाए प्राउट्टेउ मग्गिज्जति - "तं संथारगं देहि" ति । "गुरु" प्राचार्य, स प्राह - एवं मायाते पणए तस्स च उगुरुग्रं पच्छित्तं ! १ मोरपुच्छ। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy