SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ १८४ सभाष्य-चूणिके निशीथसूत्रे [ सूत्र-५८ ग्रहवा -- अंगुट्ठपसिणा किजति, सुविण-पसिणा वा । खवगो वा देवतं प्राउट्टेड पुच्छति । अवितह णिमित्तेण वा जाणंति । एवं आभोगि णिमादीहि णाते मग्गियव्वे जयणा । सा चैव "जा खंतादिग्गहिए भणिया भोतिगातादि जा अपच्छिमो राय" ति, णिवेयणे वि सच्चेव जयण त्ति ॥१६६६॥ "'अदिढे भोइगस्स व कहेंती" ति अस्य व्याख्या - . विज्जादसती भोयादिकहण केण गहितो ण याणामो। दीहो हु रायहत्थो, भद्दो श्राम गवेमति य ॥१३७०॥ अदिद्वे त्ति प्राभोइणिविजादीण असति ण णज्जति ताहे भोइगादीण कहेंति - संथारगो गट्ठो गवेसह त्ति । भोइगो भणाति - केण गहिते । साह भणंति - | जाणामो । भाइगो भणति - अणजमाणं संथारगं कहि गवेसामि । साहू भगंति - दीहो रायहत्थो । जो भोइतो भद्दगो भवति सो भणाति - सव्वं गवेसामि त्ति भणति, गवेसति य ॥१३७०॥ "पंते अणुसद्धि” त्ति अस्य व्याख्या - जाणह जेण हडो सो, कत्थ व मग्गामि णं अजाणतो। इति पंते अणुसट्ठी-धम्म-णिमित्तादिसु तहेव ॥१३७१।। ___ जो पंतो मो भगइ - जाणह जेग हडो ताहे मग्गामि । अहं पुण अजाणतो कुतो मग्गंतो दुल्लुदुल्लेमि अदेशिकास्ववत् इति । एवं भोतिगे भयंते पंते अणु सट्ठी धम्मकहा विज्जा मंता य प्रयोक्तव्यानि पूर्ववत् ।।१३७१।। असती य भेसणं वा, भीता भोइतस्स व भएणं । साहित्थदारमूले, पडिणीए इमेहि व छुहेज्जा ॥१३७२।। ग्रमती य अस्य व्याख्या - भोइयमादीणऽसती, अदवावेते व भणंति जणपुरतो। युझीहामु मकज्ने, किह लोगमताणि जाणंता ॥१३७३।। भोतिगमादीणऽसतीते वा भोतिगमादीणऽदवावेति । "भेसणं ब" ति अस्य व्याख्या - साधू जणं पुरतो भणंति - अम्हे लोगस्स गर्ल्ड विणटुं पन्भर्ट जाणामो। अपणो कहं गा जाणिस्सामो । जति अम्हं ण अपहे तं संथारगं तो जगपुरनो हत्थे घेत्तुं दवावमो ॥१३७३।। अह तुम्हे ण पत्तियह ता पेच्छह - "पेहुण तंदुल पच्चय, भीता साहति भोइयस्सेते । माहत्थि साहरंति द, दोण्ह वि मा होतु पडिणीओ ॥१३७४॥ १ गा० १३२८ । २ गा० १३६८ । ३ गा० १३३२ । ४ गा० १३.७२ । ५ मोरपुच्छ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy