SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा १३६०-१३६६ ] द्वितीय उददेशक: १८३ अहवा - ते भोइयमादिणो भणेज्ज - गच्छह भो तुब्भे । अम्हे तं संथारयं, संथारयसामिणो मप्पेहामो त्ति । एस विही दिढे संथारगे, गाते वा तेणगे ॥१३६४।। "उत्तर उत्तरे" त्ति अस्य व्याख्या - खंतादिसिटुऽदेंते, महयर किच्चकर भोइए वा वि | देसारक्खियऽमच्चे, करण णिवे मा गुरू दंडो ॥१३६५॥ भूणगादिगहिए खंतादिसिट्ठ ण देते भोइगातीण साहिज्जति । भोइगोत्तरस्य व्याख्या - महत्तरो ग्रामकूट: ग्रामे महत्तर इत्यर्थः । "किच्चकरे" ति ग्राम-कृत्ये नियुत्तः, ग्रामव्यापृतक इत्यर्थः । तस्य स्वामी भोतिकः, देसारविखनो विषयारक्षक: महाबलाधिकृतेति । अमच्चो मंत्री । “कर" ति एषां पूर्व निवेद्यते, न राज्ञः, मा गुरुदंडो भविष्यति ॥१३६५।। ''दावण-विसज्जण" त्ति ग्रस्य व्याख्या - एते तु दवाति, अहवा भणंते स कस्स दातव्यो। अमुगस्स ति व भणिते, वच्चह तस्सप्पिणिस्सामो. ॥१३६६।। एते ति भोतिगमादिकहिते जइ दवावेंति तो लढें । अध भणेज्जा - संथारगो कस्स दायव्वो? साहू भणति - अमुकस्स ति। ततो भोतिगातियो भणति - वच्चह तुम्भे, अम्हे तस्स संथारगसामिणो अप्पिणिस्सामो॥१३६६।। इदाणि साधु-विधि - जति सिं कज्जसमत्ती, वएंति इधरा तु घेत्तु संथारं । दिद्वे गाते चेवं, अदिट्ठणाते इमा जतणा ।।१३६७॥ जइ तेसिं साहूणं तेण संथारगेण कज्ज सम्मत्तं, पुण्णो य मासकप्पो, ततो ते भोइगादीहिं विसजिता वयंति । इहरहा तु संथारकज्जे अममत्ते, अपुणो मासकप्पे संथारगं तं चऽण्णं वा संथारगं घेत्तुं भंति । दिट्ठ संथारगे णाते वा संथारगतेगे एसा विधी भगिना । “अदिटु इमं होइ'' अदितु संथारगे अण्णाए वा तेणे इमा जयणा ॥१३६७॥ विजादीहि गवेमण, अदिवे भोइयस्स व कहेंति । जो भद्दश्रो गवेसति. पंते अणुमहिमादीणि ॥१३६८।। "२विज्जादीहिं गवेसण" ति अस्य व्याख्या - आभोगिणीय पसिणेण , देवताए णिमित्तो वा वि । एवं णाते जतणा, सच्चिय खंतादि जा राया ।१३६६।। प्राभोगिणि त्ति जा विजा जविता माणसं परिच्छेदमुप्पादयति सा प्राभोगिणी । जति प्रत्थि तो ताए प्राभोइजति - जेण सो गहितो संथारो। १ गा० १३६४ । २ गा० १३६८ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy