SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ १८२ सभाष्य-चूणिके निशीथसूत्रे [मूत्र-५८ मंतणिमित्तं पुण रायवल्लभे दमग भेसणमदेंते । धम्मकहा पुण दोसु वि, जति-अवहारो दुहा वि अहितो ॥१३६०।। मंतणिमित्ता रायवल्लभे पयुजति । दमगे बीहावणं पयुजंति । अदेंते धम्मकहा पुण दोसु वि दमग. रायवल्लभेसु पयुजति । जति ति यतयः ताण जं उक्करणं तस्स अवहारो इहलोगे परलोगे य दुहा वि अहितो भवति ।।१३६०॥ कि चान्यत् - अण्णं पि ताव तेण्णं, इह परलोए य हारिणामहितं । परतो जाइनलद्ध, किं पुण मंत्रप्पहरणेसुं ॥१३६१।। प्रणमिति पागतजणस्स वि जं अवहरिज्जति तं पि ताव इहलोगपरलोगेसु हरंताण अहितं भवति । कि पुण जतीहि परतो जातितं लद्धं तं हरिज्जतं । किमिति क्षेपे । पुनविशेषणे । मन्नुः क्रोधः प्रहरणा ऋषयः, तेसि हिरिज्जत इहलोगे परलोगे अहितं भवति ।।१३६१।। एवं पि मग्गिज्जतो जति ण देज्ज - खंते व भूगते वा, भोइय-जामातुगे अमति साहे । मिट्ठम्मी जं कुणती, सो मग्गण-दाण-बवहारो ॥१३६२।। खतेणं ति पितरिगहिते भूणगम्स साहिज्जति, वुच्च इ य जहा - दवावेहि। एवं भोइयजामाउगेण वा दवावति । भूणगगहिए वि खंतगादिए हि भणावेति । . जो वि से वियत्तो जस्स वा वयणं णातिकमति तेण जगावेति दिज्जइ ति। "प्रसति" त्ति सव्वहा अदेमाणे “साहे" ति महत्तरमा दिवाण माहिज्जति । तस्म कहिते जं सो करिस्सति तं प्रमाणं । एवं पणट्ठो मंधारगो मग्गिज्जति । “दाणं" ति संथार-गवेसगं दिज्जति, ववहारो वा करणमिति जति ॥१३६२॥ इदमेवार्थमाह - भूणगगहिते खंतं, भणाति खंतगहिते य से पुत्तं । ___ असति त्ति ण देमाणे, कुणति दवावेति व ण वा तू ||१३६३।। भूणगेग गहिते खंतगेण मग्गाविज्जति । खंतगेण गहिते प्रत्तो भणाविजनि । “असति'' तिग देमाणे व्याख्यातं । भोतियमादियाण कहिए जं ते कुणंति बंधणरु धणादि, दवावेति वा, अतः परं ते प्रमाण ॥१३६३॥ 'माहे पदस्य व्याख्या - भोइत-उत्तर-उत्तर, तव्वं जाव अपच्छिमो राया। दावण-विसज्जणं वा, दिट्ठमदिट्ठ इमे होति ॥१३६४॥ भोदकस्म भोइको, तस्म वि जो अण्णो उनगेतरेण जाणाविज्जनि जाव पच्छिमो राय नि । "दावर्ग नि तेणगममीवातो भोइगपादियां मंथारगं घेनं देज साधूग. 'विमाजगं च ति । १ गा. ५४६ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy