SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ द्वितीय उद्देशकः एवमुक्ते प्राचार्याह - सुणह जहा सफलं ।। १३५४॥ भाष्यगाथा १३५१ - १३५६ ] पडिलेहण माणणे, अप्पिणाऽऽतावणणा बहिं रहिते । तेण-गणीया, संभम-भय- रट्ठ - उट्ठाणे ।। १३५५ ।। पडिले हट्ठा बाहि गणितो साधू पाद पुंछणस्स जाव ठितो जहि सो संथारम्रो प्रासि तत्थ जाव बंधे मुयति ताव श्रोगासं जाव पविसति । " प्राणयशे" त्ति आाणिज्जंतो अंतरा ठवितो वा प्राणेउं बाहि, एवं पिट्ठा बाहि ठविनो णिज्जंतो वा । अंतरा रायपुरिसेहिं रायबलेण वा । प्रातावणट्ठा बाहि ठवितो बाहि साहुरहिते शून्येत्यर्थः । हवा - तेणगगणीयाश्रो एगतरसभमे प्रवहितो, बोहितभए वा रठ्ठट्ठाणे वा प्रवहितो ।। १३५५ ।। एत्तो एगतरेणं, कारणजातेण विप्पणङ्कं तु । जे भिक्खू ण गवेसति, सो पावति आणमादीणि ।। १३५६ || जे एते पडिलेहणादि कारणा भगिता, एत्तो एगतरेणं संथार-विप्पणासो रक्खिज्जते वि हवेज्जा । तमेवं संथारगं विष्पणट्टं जति ण गवेसति तो तणेसु मासलहु कंबिफलगे य चउलहु प्राणादिणो य दोसा ।। १३५६ ।। 1 - अपच अकित्ती, मग्गंते सुत्तअत्थपरिहाणी । वोच्छेद-धुचावणे वा, तेण विणा जे य दोसा तु || १३५७|| पाडिहारि अणप्पिणिज्जमाणे प्रपञ्च भवति, पञ्चप्पिणीहामि त्ति प्रणप्पिनंते मुसावादिणो ति किती, अण्णं च संथारयं मग्गंताण सुत्तत्थाणं परिहाणी, वोच्छेदो तस्स वा अण्णस्स वा घुप्रावणं णाम दवावणं, तेण वा संथारगेण विणा जा परिहाणी तणिफण्णं ।। १३५७।। जहा एते दोसा १८१ , तम्हा गवेसियो, सव्वपयत्तेण जेण सो गहितो । अणुसकी धमका, रागवल्लभो वा निमित्तेणं ॥ १३५८ || Jain Education International तम्हा कारणा एतद्दोपरिहरणाथं सो संचारगो गवेसियन्वो सव्वपयत्तेण । गीते समाणे जेण सो गत सोमव । ग्रह मग्गितोग देति ताहे से श्रणुर्साट्ठ कुज्जा । तहावि प्रदेते धम्मकहाए श्राउट्टे उं दावेयो । तहावि प्रदेते दमगे भेषणं करते। रायवल्लभो विज्जामंतचुष्ण जोगा दिएहिं वसीकरेउ दाविज्जति । गिमितेश वा तीत मशागते आउट्टेउ दशविज्जति ॥१३५८ ।। इमा असी दिण्णो व एम गारिहसि णे ण दातुं जे । अण्णो वि ताव देगो, देज्जाणमजाणताऽऽणीतं ।। १३५६ || एस जो तुमे संचार गति एव भवद्विषेनेव साधूनां दत्तः, ततो तुम एस गारिहसि दाउ, अण्णो वि ताव भवता संथारगो देयो, किं पुण जो प्रष्णदत्तो जाणते अजाणतेण वा प्राणीतो ।। १३५६ ।। १ गा० १३६२ । For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy